Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к Дхаммападе >> 1. Yamakavaggo >> 11,12 строфы - История старшего монаха Сарипутты
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 11,12 строфы - История старшего монаха Сарипутты Далее >>
Закладка

Tena samayena anomadassī nāma sammāsambuddho loke udapādi. Nagaraṃ candavatī nāma ahosi, pitā yasavā nāma khattiyo, mātā yasodharā nāma devī, bodhi ajjunarukkho, nisabho ca anomo ca dve aggasāvakā, varuṇo nāma upaṭṭhāko, sundarā ca sumanā ca dve aggasāvikā ahesuṃ. Āyu vassasatasahassaṃ ahosi, sarīraṃ aṭṭhapaññāsahatthubbedhaṃ, sarīrappabhā dvādasayojanaṃ phari, bhikkhusatasahassaparivāro ahosi. So ekadivasaṃ paccūsakāle mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento saradatāpasaṃ disvā, "ajja mayhaṃ saradatāpasassaṃ santikaṃ gatapaccayena dhammadesanā ca mahatī bhavissati, so ca aggasāvakaṭṭhānaṃ patthessati, tassa sahāyako sirivaḍḍhanakuṭumbiko dutiyasāvakaṭṭhānaṃ, desanāpariyosāne cassa parivārā catusattatisahassamattā jaṭilā arahattaṃ pāpuṇissanti, mayā tattha gantuṃ vaṭṭatī"ti attano pattacīvaramādāya aññaṃ kañci anāmantetvā sīho viya ekacaro hutvā saradatāpasassa antevāsikesu phalāphalatthāya gatesu "buddhabhāvaṃ me jānātū"ti adhiṭṭhahitvā passantasseva saradatāpasassa ākāsato otaritvā pathaviyaṃ patiṭṭhāsi. Saradatāpaso buddhānubhāvañceva sarīranipphattiñcassa disvā lakkhaṇamante sammasitvā "imehi lakkhaṇehi samannāgato nāma agāramajjhe vasanto rājā hoti cakkavattī, pabbajanto loke vivaṭṭacchado sabbaññubuddho hoti. Ayaṃ puriso nissaṃsayaṃ buddho"ti jānitvā paccuggamanaṃ katvā pañcapatiṭṭhitena vanditvā aggāsanaṃ paññāpetvā adāsi. Nisīdi bhagavā paññatte aggāsane. Saradatāpasopi attano anucchavikaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.

пали english - E.W. Burlingame Комментарии
Tena samayena anomadassī nāma sammāsambuddho loke udapādi. At this time the Buddha Anomadassī appeared in the world.
Nagaraṃ candavatī nāma ahosi, pitā yasavā nāma khattiyo, mātā yasodharā nāma devī, bodhi ajjunarukkho, nisabho ca anomo ca dve aggasāvakā, varuṇo nāma upaṭṭhāko, sundarā ca sumanā ca dve aggasāvikā ahesuṃ. His city was Candavatī. His father was Yasavanta, of the Warrior caste, and his mother was Lady Yasodharā. His Bo-tree was the ajjuna-tree. Nisabha and Anoma were his Chief Disciples, Varuṇa was his supporter, and Sundarā and Sumanā were his principal female lay disciples.
Āyu vassasatasahassaṃ ahosi, sarīraṃ aṭṭhapaññāsahatthubbedhaṃ, sarīrappabhā dvādasayojanaṃ phari, bhikkhusatasahassaparivāro ahosi. His term of life was a hundred thousand years, his stature was fifty-eight cubits, and the radiance from his body flashed twelve leagues. He had a retinue of a hundred thousand monks.
So ekadivasaṃ paccūsakāle mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento saradatāpasaṃ disvā, "ajja mayhaṃ saradatāpasassaṃ santikaṃ gatapaccayena dhammadesanā ca mahatī bhavissati, so ca aggasāvakaṭṭhānaṃ patthessati, tassa sahāyako sirivaḍḍhanakuṭumbiko dutiyasāvakaṭṭhānaṃ, desanāpariyosāne cassa parivārā catusattatisahassamattā jaṭilā arahattaṃ pāpuṇissanti, mayā tattha gantuṃ vaṭṭatī"ti attano pattacīvaramādāya aññaṃ kañci anāmantetvā sīho viya ekacaro hutvā saradatāpasassa antevāsikesu phalāphalatthāya gatesu "buddhabhāvaṃ me jānātū"ti adhiṭṭhahitvā passantasseva saradatāpasassa ākāsato otaritvā pathaviyaṃ patiṭṭhāsi. One day at dawn, arising from a Trance of Great Compassion, he surveyed the world and beheld the ascetic Sarada. Thereupon he became aware of the following, “To-day, through my approaching the ascetic Sarada, there will be mighty preaching of the Law. Sarada will make his Wish for the place of Chief Disciple, and his friend, Householder Sirivaḍḍha, will make his Wish for the place of Second Disciple. At the conclusion of the discourse the seventy-four thousand ascetics with matted locks who compose his retinue will attain Arahatship. Therefore it behooves me to go there.” Accordingly, taking his own bowl and robe, saying not a word to anyone else, proceeding in solitude like a lion, he commanded, “Let Sarada know that I am the Buddha.” And while the ascetic Sarada’s pupils were absent seeking various kinds of fruits, he descended from the sky and alighted on the earth before Sarada’s very eyes.
Saradatāpaso buddhānubhāvañceva sarīranipphattiñcassa disvā lakkhaṇamante sammasitvā "imehi lakkhaṇehi samannāgato nāma agāramajjhe vasanto rājā hoti cakkavattī, pabbajanto loke vivaṭṭacchado sabbaññubuddho hoti. When the ascetic Sarada beheld the supernatural power of the Buddha and the perfection of form of the Buddha, he pondered in his mind the memorial verses relating to the characteristics of a great man. And he said to himself, “One endowed with these marks, if he lives the house-life, is a King, a Universal Monarch. Living the life of retirement, he is one who has rolled back the veil of passion, an Omniscient Buddha.
Ayaṃ puriso nissaṃsayaṃ buddho"ti jānitvā paccuggamanaṃ katvā pañcapatiṭṭhitena vanditvā aggāsanaṃ paññāpetvā adāsi. This man is without doubt a Buddha.” Therefore he advanced to meet him, paid obeisance to him with the Five Rests, prepared a seat and offered it to him.
Nisīdi bhagavā paññatte aggāsane. The Exalted One seated himself in the seat prepared for him,
Saradatāpasopi attano anucchavikaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. and the ascetic Sarada, selecting a seat appropriate to himself, sat down respectfully on one side.