Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к Дхаммападе >> 1. Yamakavaggo >> 11,12 строфы - История старшего монаха Сарипутты
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 11,12 строфы - История старшего монаха Сарипутты Далее >>
Закладка

Tadā pana tesaṃ āyuttako bimbisāro rājā ahosi, koṭṭhāgāriko visākho upāsako. Tayo rājakumārā tayo jaṭilā ahesuṃ. Tesaṃ kammakārā tadā petesu nibbattitvā sugatiduggativasena saṃsarantā imasmiṃ kappe cattāri buddhantarāni petalokeyeva nibbattiṃsu. Te imasmiṃ kappe sabbapaṭhamaṃ uppannaṃ cattālīsavassasahassāyukaṃ kakusandhaṃ bhagavantaṃ upasaṅkamitvā, "amhākaṃ āhāraṃ labhanakālaṃ ācikkhathā"ti pucchiṃsu. So "mama tāva kāle na labhissatha, mama pacchato mahāpathaviyā yojanamattaṃ abhiruḷhāya koṇāgamano nāma buddho uppajjissati, taṃ puccheyyāthā"ti āha. Te tattakaṃ kālaṃ khepetvā tasmiṃ uppanne taṃ pucchiṃsu. Sopi "mama kāle na labhissatha, mama pacchato mahāpathaviyā yojanamattaṃ abhiruḷhāya kassapo nāma buddho uppajjissati, taṃ puccheyyāthā"ti āha. Te tattakaṃ kālaṃ khepetvā tasmiṃ uppanne taṃ pucchiṃsu. Sopi "mama kāle na labhissatha, mama pana pacchato mahāpathaviyā yojanamattaṃ abhiruḷhāya gotamo nāma buddho uppajjissati, tadā tumhākaṃ ñātako bimbisāro nāma rājā bhavissati, so satthu dānaṃ datvā tumhākaṃ pattiṃ pāpessati, tadā labhissathā"ti āha. Tesaṃ ekaṃ buddhantaraṃ svedivasasadisaṃ ahosi. Te tathāgate uppanne bimbisāraraññā paṭhamadivasaṃ dāne dinne pattiṃ alabhitvā rattibhāge bheravasaddaṃ katvā rañño attānaṃ dassayiṃsu. So punadivase veḷuvanaṃ gantvā tathāgatassa taṃ pavattiṃ ārocesi.

пали english - E.W. Burlingame Комментарии
Tadā pana tesaṃ āyuttako bimbisāro rājā ahosi, koṭṭhāgāriko visākho upāsako. (Now at that time their steward was Bimbisāra, their treasurer was the lay disciple Visākha, a
Tayo rājakumārā tayo jaṭilā ahesuṃ. nd the three royal princes were the three ascetics of the matted locks.)
Tesaṃ kammakārā tadā petesu nibbattitvā sugatiduggativasena saṃsarantā imasmiṃ kappe cattāri buddhantarāni petalokeyeva nibbattiṃsu. Their serving-men, reborn at that time among the ghosts, after passing from one state of existence to another, both good and evil, were reborn in this present world-cycle in the World of the Ghosts for the space of four Buddha-intervals.
Te imasmiṃ kappe sabbapaṭhamaṃ uppannaṃ cattālīsavassasahassāyukaṃ kakusandhaṃ bhagavantaṃ upasaṅkamitvā, "amhākaṃ āhāraṃ labhanakālaṃ ācikkhathā"ti pucchiṃsu. In this present world-cycle they approached first of all the Exalted Kakusandha, whose term of life was forty thousand years, and asked him, “Tell us when we shall obtain something to eat.”
So "mama tāva kāle na labhissatha, mama pacchato mahāpathaviyā yojanamattaṃ abhiruḷhāya koṇāgamano nāma buddho uppajjissati, taṃ puccheyyāthā"ti āha. He replied, “You will receive nothing to eat in my time; but after me the great earth will be elevated a league, and the Buddha Koṇāgamana will appear; you had best ask him.”
Te tattakaṃ kālaṃ khepetvā tasmiṃ uppanne taṃ pucchiṃsu. They waited all that time, and when the Buddha Koṇāgamana appeared, asked him.
Sopi "mama kāle na labhissatha, mama pacchato mahāpathaviyā yojanamattaṃ abhiruḷhāya kassapo nāma buddho uppajjissati, taṃ puccheyyāthā"ti āha. He replied, “You will receive nothing to eat in my time; but after me the great earth will be elevated a league, and the Buddha Kassapa will appear; you had best ask him.”
Te tattakaṃ kālaṃ khepetvā tasmiṃ uppanne taṃ pucchiṃsu. They waited all that time, and when the Buddha Kassapa appeared, asked him.
Sopi "mama kāle na labhissatha, mama pana pacchato mahāpathaviyā yojanamattaṃ abhiruḷhāya gotamo nāma buddho uppajjissati, tadā tumhākaṃ ñātako bimbisāro nāma rājā bhavissati, so satthu dānaṃ datvā tumhākaṃ pattiṃ pāpessati, tadā labhissathā"ti āha. He replied, “You will receive nothing to eat in my time; but after me the great earth will be elevated a league, and the Buddha Gotama will appear. At that time your kinsman Bimbisāra will be king; he will give alms to the Teacher and will make over to you the merit acquired by that act; at that time you will receive something to eat.”
Tesaṃ ekaṃ buddhantaraṃ svedivasasadisaṃ ahosi. The length of the period intervening between two Buddhas was to them as the morrow.
Te tathāgate uppanne bimbisāraraññā paṭhamadivasaṃ dāne dinne pattiṃ alabhitvā rattibhāge bheravasaddaṃ katvā rañño attānaṃ dassayiṃsu. When the Tathāgata appeared in the world and King Bimbisāra gave alms on the first day and they failed to receive the fruit thereof, they waited until it was night, and then made a fearful noise and showed themselves to the king.
So punadivase veḷuvanaṃ gantvā tathāgatassa taṃ pavattiṃ ārocesi. When the king went to Veḷuvana on the following day, he related the incident to the Tathāgata.