Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к Дхаммападе >> 1. Yamakavaggo >> 11,12 строфы - История старшего монаха Сарипутты
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 11,12 строфы - История старшего монаха Сарипутты Далее >>
Закладка

Bhikkhave, ito ekanavutikappe vipassī nāma bhagavā loke udapādi. Tadā mahākāḷo cūḷakāḷoti dvebhātikā kuṭumbikā mahantaṃ sālikkhettaṃ vapāpesuṃ. Athekadivasaṃ cūḷakāḷo sālikkhettaṃ gantvā ekaṃ sāligabbhaṃ phāletvā khādi, taṃ atimadhuraṃ ahosi. So buddhappamukhassa saṅghassa sāligabbhadānaṃ dātukāmo hutvā jeṭṭhabhātikaṃ upasaṅkamitvā, "bhātika, sāligabbhaṃ phāletvā buddhānaṃ anucchavikaṃ katvā pacāpetvā dānaṃ demā"ti āha. "Kiṃ vadesi, tāta, sāligabbhaṃ phāletvā dānaṃ nāma neva atīte bhūtapubbaṃ, na anāgatepi bhavissati, mā sassaṃ nāsayī"ti; vuttopi so punappunaṃ yāciyeva. Atha naṃ bhātā, "tena hi sālikkhettaṃ dve koṭṭhāse katvā mama koṭṭhāsaṃ anāmasitvā attano koṭṭhāse khette yaṃ icchasi, taṃ karohī"ti āha. So "sādhū"ti khettaṃ vibhajitvā bahū manusse hatthakammaṃ yācitvā sāligabbhaṃ phāletvā nirudakena khīrena pacāpetvā sappimadhusakkharādīhi yojetvā buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā bhattakiccapariyosāne – "idaṃ, bhante, mama aggadānaṃ aggadhammassa sabbapaṭhamaṃ paṭivedhāya saṃvattatū"ti āha. Satthā "evaṃ hotū"ti anumodanamakāsi.

пали english - E.W. Burlingame Комментарии
Bhikkhave, ito ekanavutikappe vipassī nāma bhagavā loke udapādi. Monks, ninety-one cycles of time in the past the Exalted Vipassī appeared in the world.
Tadā mahākāḷo cūḷakāḷoti dvebhātikā kuṭumbikā mahantaṃ sālikkhettaṃ vapāpesuṃ. At that time two brothers, Mahā Kāḷa and Culla Kāḷa, both of them householders, caused a great field to be planted with rice.
Athekadivasaṃ cūḷakāḷo sālikkhettaṃ gantvā ekaṃ sāligabbhaṃ phāletvā khādi, taṃ atimadhuraṃ ahosi. One day Culla Kāḷa went to the rice-field, hulled a kernel of rice, and ate it, and found it unusually sweet.
So buddhappamukhassa saṅghassa sāligabbhadānaṃ dātukāmo hutvā jeṭṭhabhātikaṃ upasaṅkamitvā, "bhātika, sāligabbhaṃ phāletvā buddhānaṃ anucchavikaṃ katvā pacāpetvā dānaṃ demā"ti āha. Shortly afterwards he desired to make a gift of unripe rice to the Congregation of Monks presided over by the Buddha. So he went to his older brother and said to him, “Brother, let us have unripe rice hulled and cooked in a manner suitable for the Buddhas, and let us bestow the same in alms.”
"Kiṃ vadesi, tāta, sāligabbhaṃ phāletvā dānaṃ nāma neva atīte bhūtapubbaṃ, na anāgatepi bhavissati, mā sassaṃ nāsayī"ti; vuttopi so punappunaṃ yāciyeva. “What say you, brother? No one has ever yet had unripe rice hulled and given in alms, nor is anyone likely to do such a thing in the future; don’t spoil the crop.”
Atha naṃ bhātā, "tena hi sālikkhettaṃ dve koṭṭhāse katvā mama koṭṭhāsaṃ anāmasitvā attano koṭṭhāse khette yaṃ icchasi, taṃ karohī"ti āha. The younger brother repeated his suggestion several times. Finally the older brother said, “Very well, divide the field into two parts. Do not touch my portion, but do whatever you like in your own portion of the field.”
So "sādhū"ti khettaṃ vibhajitvā bahū manusse hatthakammaṃ yācitvā sāligabbhaṃ phāletvā nirudakena khīrena pacāpetvā sappimadhusakkharādīhi yojetvā buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā bhattakiccapariyosāne – "idaṃ, bhante, mama aggadānaṃ aggadhammassa sabbapaṭhamaṃ paṭivedhāya saṃvattatū"ti āha. "Very well,” said Culla Kāḷa. So he divided the field into two parts, hired a large number of men for manual labor, caused grains of unripe rice to be hulled, had it cooked in rich milk, adding ghee, honey, and sugar, and presented the rice thus prepared to the Congregation of Monks presided over by the Buddha, saying at the conclusion of the meal, “Reverend Sir, by virtue of this my gift of first-fruits may I be the first to win the foremost estate of all; namely, Arahatship.”
Satthā "evaṃ hotū"ti anumodanamakāsi. “So be it,” said the Teacher, returning thanks.