Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> ДН 26 комментарий >> Cakkavattiariyavattavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
Cakkavattiariyavattavaṇṇanā Далее >>
Закладка

84. Dhammanti dasakusalakammapathadhammaṃ. Nissāyāti tadadhiṭṭhānena cetasā tameva nissayaṃ katvā. Dhammaṃ sakkarontoti yathā kato so dhammo suṭṭhu kato hoti, evametaṃ karonto. Dhammaṃ garuṃ karontoti tasmiṃ gāravuppattiyā taṃ garuṃ karonto. Dhammaṃ mānentoti tameva dhammaṃ piyañca bhāvanīyañca katvā viharanto. Dhammaṃ pūjentoti taṃ apadisitvā gandhamālādipūjanenassa pūjaṃ karonto. Dhammaṃapacayamānoti tasseva dhammassa añjalikaraṇādīhi nīcavuttitaṃ karonto. Dhammaddhajodhammaketūti taṃ dhammaṃ dhajamiva purakkhatvā ketumiva ca ukkhipitvā pavattiyā dhammaddhajo dhammaketu ca hutvāti attho. Dhammādhipateyyoti dhammādhipatibhūto āgatabhāvena dhammavaseneva sabbakiriyānaṃ karaṇena dhammādhipateyyo hutvā. Dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassūti dhammo assā atthīti dhammikā, rakkhā ca āvaraṇañca gutti ca rakkhāvaraṇagutti. Tattha "paraṃ rakkhanto attānaṃ rakkhatī"ti (saṃ. ni. 5.385) vacanato khantiādayo rakkhā. Vuttañhetaṃ "kathañca, bhikkhave, paraṃ rakkhanto attānaṃ rakkhati. Khantiyā avihiṃsāya mettacittatā anuddayatā"ti (saṃ. ni. 5.385). Nivāsanapārupanagehādīnaṃ nivāraṇā āvaraṇaṃ, corādiupaddavanivāraṇatthaṃ gopāyanā gutti, taṃ sabbampi suṭṭhu saṃvidahassu pavattaya ṭhapehīti attho. Idāni yattha sā saṃvidahitabbā, taṃ dassento antojanasmintiādimāha.

пали русский - khantibalo Комментарии
84.Dhammanti dasakusalakammapathadhammaṃ. "Дхамма" означает поведение десяти путей благотворных поступков.
Nissāyāti tadadhiṭṭhānena cetasā tameva nissayaṃ katvā. "Полагаясь": с устремлённым к ней умом, полагаясь на неё же.
Dhammaṃ sakkarontoti yathā kato so dhammo suṭṭhu kato hoti, evametaṃ karonto. перевод этого места см тут https://tipitaka.theravada.su/node/table/20795
Все комментарии (1)
Dhammaṃ garuṃ karontoti tasmiṃ gāravuppattiyā taṃ garuṃ karonto.
Dhammaṃ mānentoti tameva dhammaṃ piyañca bhāvanīyañca katvā viharanto.
Dhammaṃ pūjentoti taṃ apadisitvā gandhamālādipūjanenassa pūjaṃ karonto.
Dhammaṃapacayamānoti tasseva dhammassa añjalikaraṇādīhi nīcavuttitaṃ karonto.
Dhammaddhajodhammaketūti taṃ dhammaṃ dhajamiva purakkhatvā ketumiva ca ukkhipitvā pavattiyā dhammaddhajo dhammaketu ca hutvāti attho.
Dhammādhipateyyoti dhammādhipatibhūto āgatabhāvena dhammavaseneva sabbakiriyānaṃ karaṇena dhammādhipateyyo hutvā.
Dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassūti dhammo assā atthīti dhammikā, rakkhā ca āvaraṇañca gutti ca rakkhāvaraṇagutti.
Tattha "paraṃ rakkhanto attānaṃ rakkhatī"ti (saṃ. ni. 5.385) vacanato khantiādayo rakkhā.
Vuttañhetaṃ "kathañca, bhikkhave, paraṃ rakkhanto attānaṃ rakkhati.
Khantiyā avihiṃsāya mettacittatā anuddayatā"ti (saṃ. ni. 5.385).
Nivāsanapārupanagehādīnaṃ nivāraṇā āvaraṇaṃ, corādiupaddavanivāraṇatthaṃ gopāyanā gutti, taṃ sabbampi suṭṭhu saṃvidahassu pavattaya ṭhapehīti attho.
Idāni yattha sā saṃvidahitabbā, taṃ dassento antojanasmintiādimāha.