| пали |
русский - khantibalo |
Комментарии |
|
84.Dhammanti dasakusalakammapathadhammaṃ.
|
"Дхамма" означает поведение десяти путей благотворных поступков.
|
|
|
Nissāyāti tadadhiṭṭhānena cetasā tameva nissayaṃ katvā.
|
"Полагаясь": с устремлённым к ней умом, полагаясь на неё же.
|
|
|
Dhammaṃ sakkarontoti yathā kato so dhammo suṭṭhu kato hoti, evametaṃ karonto.
|
|
перевод этого места см тут https://tipitaka.theravada.su/node/table/20795
Все комментарии (1)
|
|
Dhammaṃ garuṃ karontoti tasmiṃ gāravuppattiyā taṃ garuṃ karonto.
|
|
|
|
Dhammaṃ mānentoti tameva dhammaṃ piyañca bhāvanīyañca katvā viharanto.
|
|
|
|
Dhammaṃ pūjentoti taṃ apadisitvā gandhamālādipūjanenassa pūjaṃ karonto.
|
|
|
|
Dhammaṃapacayamānoti tasseva dhammassa añjalikaraṇādīhi nīcavuttitaṃ karonto.
|
|
|
|
Dhammaddhajodhammaketūti taṃ dhammaṃ dhajamiva purakkhatvā ketumiva ca ukkhipitvā pavattiyā dhammaddhajo dhammaketu ca hutvāti attho.
|
|
|
|
Dhammādhipateyyoti dhammādhipatibhūto āgatabhāvena dhammavaseneva sabbakiriyānaṃ karaṇena dhammādhipateyyo hutvā.
|
|
|
|
Dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassūti dhammo assā atthīti dhammikā, rakkhā ca āvaraṇañca gutti ca rakkhāvaraṇagutti.
|
|
|
|
Tattha "paraṃ rakkhanto attānaṃ rakkhatī"ti (saṃ. ni. 5.385) vacanato khantiādayo rakkhā.
|
|
|
|
Vuttañhetaṃ "kathañca, bhikkhave, paraṃ rakkhanto attānaṃ rakkhati.
|
|
|
|
Khantiyā avihiṃsāya mettacittatā anuddayatā"ti (saṃ. ni. 5.385).
|
|
|
|
Nivāsanapārupanagehādīnaṃ nivāraṇā āvaraṇaṃ, corādiupaddavanivāraṇatthaṃ gopāyanā gutti, taṃ sabbampi suṭṭhu saṃvidahassu pavattaya ṭhapehīti attho.
|
|
|
|
Idāni yattha sā saṃvidahitabbā, taṃ dassento antojanasmintiādimāha.
|
|
|