| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
225. Ujjhāyantīti "ayyā attanāpi adhivāsetuṃ na sakkonti, sesajanaṃ kathaṃ samassāsessantī"ti vadantiyo ujjhāyanti. Kathaṃbhūtā pana bhante āyasmā anuruddho devatā manasikarotīti devatā, bhante, kathaṃbhūtā āyasmā anuruddho sallakkheti, kiṃ tā satthu parinibbānaṃ adhivāsentīti? |
| пали | русский - khantibalo | Комментарии |
| 225.Ujjhāyantīti "ayyā attanāpi adhivāsetuṃ na sakkonti, sesajanaṃ kathaṃ samassāsessantī"ti vadantiyo ujjhāyanti. | "Возмущаются": возмущаются говоря: "господа себе позволить не могут, как же другие люди облегчат свои страдания?". | |
| Kathaṃbhūtā pana bhante āyasmā anuruddho devatā manasikarotīti devatā, bhante, kathaṃbhūtā āyasmā anuruddho sallakkheti, kiṃ tā satthu parinibbānaṃ adhivāsentīti? | "Но на какого рода божеств направляет внимание почтенный Ануруддха?": какого рода божеств наблюдает почтенный Ануруддха, что переживают окончательную ниббану учителя? |