Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> ДН 15 комментарий >> Sattaviññāṇaṭṭhitivaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Sattaviññāṇaṭṭhitivaṇṇanā Далее >>
Закладка

Suddhāvāsā vivaṭṭapakkhe ṭhitā na sabbakālikā, kappasatasahassampi asaṅkhyeyyampi buddhasuññe loke nuppajjanti. Soḷasakappasahassabbhantare buddhesu uppannesuyeva uppajjanti, dhammacakkappavattassa bhagavato khandhavāraṭṭhānasadisā honti. Tasmā neva viññāṇaṭṭhitiṃ na sattāvāsaṃ bhajanti. Mahāsīvatthero pana – "na kho pana so sāriputta sattāvāso sulabharūpo yo mayā anivutthapubbo iminā dīghena addhunā aññatra suddhāvāsehi devehī"ti (ma. ni. 1.160) iminā suttena suddhāvāsāpi catutthaviññāṇaṭṭhitiṃ catutthasattāvāsaṃyeva bhajantīti vadati, taṃ appaṭibāhiyattā suttassa anuññātaṃ.

пали english - Бхиккху Бодхи Комментарии
Suddhāvāsā vivaṭṭapakkhe ṭhitā na sabbakālikā, kappasatasahassampi asaṅkhyeyyampi buddhasuññe loke nuppajjanti. The gods of the pure abodes, pertaining to the ending of the round, do not always exist. They do not arise in the world when it is devoid of Buddhas even for 100,000 aeons or for an incalculable period.
Soḷasakappasahassabbhantare buddhesu uppannesuyeva uppajjanti, dhammacakkappavattassa bhagavato khandhavāraṭṭhānasadisā honti. They arise only when Buddhas have arisen, during a period of 16,000 aeons. These planes are like a special camp-ground of the Exalted One, after he has set in motion the wheel of Dhamma;
Tasmā neva viññāṇaṭṭhitiṃ na sattāvāsaṃ bhajanti. thus they are not assigned to either the stations for consciousness or the abodes of beings.
Mahāsīvatthero pana – "na kho pana so sāriputta sattāvāso sulabharūpo yo mayā anivutthapubbo iminā dīghena addhunā aññatra suddhāvāsehi devehī"ti (ma. ni. 1.160) iminā suttena suddhāvāsāpi catutthaviññāṇaṭṭhitiṃ catutthasattāvāsaṃyeva bhajantīti vadati, taṃ appaṭibāhiyattā suttassa anuññātaṃ.