| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Sabbaso rūpasaññānantiādīnaṃ attho visuddhimagge vutto. Nevasaññānāsaññāyatanaṃ pana yatheva saññāya, evaṃ viññāṇassapi sukhumattā neva viññāṇaṃ nāviññāṇaṃ. Tasmā viññāṇaṭṭhitīsu avatvā āyatanesu vuttaṃ. |
| пали | english - Бхиккху Бодхи | Комментарии |
| Sabbaso rūpasaññānantiādīnaṃ attho visuddhimagge vutto. | The meaning of the other stations is explained in the Visuddhimagga.83 | |
| Nevasaññānāsaññāyatanaṃ pana yatheva saññāya, evaṃ viññāṇassapi sukhumattā neva viññāṇaṃ nāviññāṇaṃ. | The base of neither perception nor non-perception is included among the bases but not among the stations for consciousness; for like perception this consciousness is so subtle that it is called “neither consciousness nor non-consciousness.” | |
| Tasmā viññāṇaṭṭhitīsu avatvā āyatanesu vuttaṃ. |