| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Yathā ca te, evaṃ catūsu apāyesu sattā. Nirayesu hi kesañci gāvutaṃ, kesañci aḍḍhayojanaṃ, kesañci yojanaṃ attabhāvo hoti, devadattassa pana yojanasatiko jāto. Tiracchānesupi keci khuddakā, keci mahantā. Pettivisayepi keci saṭṭhihatthā, keci sattatihatthā, keci asītihatthā honti, keci suvaṇṇā, keci dubbaṇṇā honti. Tathā kālakañjikā asurā. Api cettha dīghapiṭṭhikapetā nāma saṭṭhiyojanikāpi honti. Saññā pana sabbesampi akusalavipākaahetukāva honti. Iti āpāyikāpi nānattakāyā ekattasaññinotveva saṅkhyaṃ gacchanti. |
| пали | english - Бхиккху Бодхи | Комментарии |
| Yathā ca te, evaṃ catūsu apāyesu sattā. | The beings in the four planes of misery are similar. | |
| Nirayesu hi kesañci gāvutaṃ, kesañci aḍḍhayojanaṃ, kesañci yojanaṃ attabhāvo hoti, devadattassa pana yojanasatiko jāto. | For these beings are of varying sizes and appearances. | |
| Tiracchānesupi keci khuddakā, keci mahantā. | ||
| Pettivisayepi keci saṭṭhihatthā, keci sattatihatthā, keci asītihatthā honti, keci suvaṇṇā, keci dubbaṇṇā honti. | ||
| Tathā kālakañjikā asurā. | ||
| Api cettha dīghapiṭṭhikapetā nāma saṭṭhiyojanikāpi honti. | ||
| Saññā pana sabbesampi akusalavipākaahetukāva honti. | Yet for all the (rebirth-linking) perception is a rootless unwholesome resultant. | |
| Iti āpāyikāpi nānattakāyā ekattasaññinotveva saṅkhyaṃ gacchanti. | Thus the beings in the planes of misery are also reckoned as “diverse in body but identical in perception.” |