| пали |
english - Бхиккху Бодхи |
Комментарии |
|
124.Yattha panāvusoti yattha suddharūpakkhandhe sabbaso vedayitaṃ natthi.
|
“Where there is nothing at all that is felt,” in the bare aggregate of material form.
|
|
|
Api nu kho tatthāti api nu kho tasmiṃ vedanāvirahite tālavaṇṭe vā vātapāne vā asmīti evaṃ ahaṃkāro uppajjeyyāti attho.
|
The meaning is: “Can the ego-conception ‘I am’ (asmi) arise in that which is devoid of feeling,(in a bare material object) such as a palm-leaf fan or a window panel?
|
|
|
Tasmātihānandāti yasmā suddharūpakkhandho uṭṭhāya ahamasmīti na vadati, tasmā etenapi etaṃ nakkhamatīti attho.
|
” Since the bare aggregate of material form does not rise up and say “I am,” it is not acceptable (to consider: “My self is without experience of feeling”).
|
|
|
Api nu kho tattha ayamahamasmīti siyāti api nu kho tesu vedanādhammesu tīsu khandhesu ekadhammopi ayaṃ nāma ahamasmīti evaṃ vattabbo siyā.
|
"could (the idea) “I am this” occur there?" The meaning is: “Among those three aggregates subject to feeling, (if feeling were to cease) would there be even one phenomenon which could be spoken of thus: ‘I am this’(ayam aham asmi)?
|
|
|
Atha vā vedanānirodhā saheva vedanāya niruddhesu tesu tīsu khandhesu api nu kho ayamahamasmīti vā ahamasmīti vā uppajjeyyāti attho.
|
” Or else: “When, through the cessation of feeling, those three aggregates have ceased along with feeling,could (the ideas) ‘I am’ or ‘I am this’ arise?
|
|
|
Athāyasmā ānando sasavisāṇassa tikhiṇabhāvaṃ viya taṃ asampaṭicchanto no hetaṃ bhanteti āha.
|
” The Venerable Ánanda, rejecting this (as untenable) like the sharpness of a hare’s horn, says: “Certainly not, venerable sir.”
|
|