Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> ДН 15 комментарий >> Attasamanupassanāvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Attasamanupassanāvaṇṇanā Далее >>
Закладка

124. Yattha panāvusoti yattha suddharūpakkhandhe sabbaso vedayitaṃ natthi. Api nu kho tatthāti api nu kho tasmiṃ vedanāvirahite tālavaṇṭe vā vātapāne vā asmīti evaṃ ahaṃkāro uppajjeyyāti attho. Tasmātihānandāti yasmā suddharūpakkhandho uṭṭhāya ahamasmīti na vadati, tasmā etenapi etaṃ nakkhamatīti attho. Api nu kho tattha ayamahamasmīti siyāti api nu kho tesu vedanādhammesu tīsu khandhesu ekadhammopi ayaṃ nāma ahamasmīti evaṃ vattabbo siyā. Atha vā vedanānirodhā saheva vedanāya niruddhesu tesu tīsu khandhesu api nu kho ayamahamasmīti vā ahamasmīti vā uppajjeyyāti attho. Athāyasmā ānando sasavisāṇassa tikhiṇabhāvaṃ viya taṃ asampaṭicchanto no hetaṃ bhanteti āha.

пали english - Бхиккху Бодхи Комментарии
124.Yattha panāvusoti yattha suddharūpakkhandhe sabbaso vedayitaṃ natthi. “Where there is nothing at all that is felt,” in the bare aggregate of material form.
Api nu kho tatthāti api nu kho tasmiṃ vedanāvirahite tālavaṇṭe vā vātapāne vā asmīti evaṃ ahaṃkāro uppajjeyyāti attho. The meaning is: “Can the ego-conception ‘I am’ (asmi) arise in that which is devoid of feeling,(in a bare material object) such as a palm-leaf fan or a window panel?
Tasmātihānandāti yasmā suddharūpakkhandho uṭṭhāya ahamasmīti na vadati, tasmā etenapi etaṃ nakkhamatīti attho. ” Since the bare aggregate of material form does not rise up and say “I am,” it is not acceptable (to consider: “My self is without experience of feeling”).
Api nu kho tattha ayamahamasmīti siyāti api nu kho tesu vedanādhammesu tīsu khandhesu ekadhammopi ayaṃ nāma ahamasmīti evaṃ vattabbo siyā. "could (the idea) “I am this” occur there?" The meaning is: “Among those three aggregates subject to feeling, (if feeling were to cease) would there be even one phenomenon which could be spoken of thus: ‘I am this’(ayam aham asmi)?
Atha vā vedanānirodhā saheva vedanāya niruddhesu tesu tīsu khandhesu api nu kho ayamahamasmīti vā ahamasmīti vā uppajjeyyāti attho. ” Or else: “When, through the cessation of feeling, those three aggregates have ceased along with feeling,could (the ideas) ‘I am’ or ‘I am this’ arise?
Athāyasmā ānando sasavisāṇassa tikhiṇabhāvaṃ viya taṃ asampaṭicchanto no hetaṃ bhanteti āha. ” The Venerable Ánanda, rejecting this (as untenable) like the sharpness of a hare’s horn, says: “Certainly not, venerable sir.”