| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Nelāti elaṃ vuccati doso, nāssā elanti nelā, niddosāti attho. "Nelaṅgo setapacchādo"ti, (udā. 65) ettha vuttanelaṃ viya. Kaṇṇasukhāti byañjanamadhuratāya kaṇṇānaṃ sukhā, sūcivijjhanaṃ viya kaṇṇasūlaṃ na janeti. Atthamadhuratāya sakalasarīre kopaṃ ajanetvā pemaṃ janetīti pemanīyā. Hadayaṃ gacchati, appaṭihaññamānā sukhena cittaṃ pavisatīti hadayaṅgamā. Guṇaparipuṇṇatāya pure bhavāti porī pure saṃvaḍḍhanārī viya sukumārātipi porī. Purassa esātipi porī. Nagaravāsīnaṃ kathāti attho. Nagaravāsino hi yuttakathā honti. Pitimattaṃ pitāti vadanti, bhātimattaṃ bhātāti vadanti, mātimattaṃ mātāti vadanti. Evarūpī kathā bahuno janassa kantā hotīti bahujanakantā. Kantabhāveneva bahuno janassa manāpā cittavuḍḍhikarāti bahujanamanāpā. |
| пали | Комментарии |
| Nelāti elaṃ vuccati doso, nāssā elanti nelā, niddosāti attho. | |
| "Nelaṅgo setapacchādo"ti, (udā. 65) ettha vuttanelaṃ viya. | |
| Kaṇṇasukhāti byañjanamadhuratāya kaṇṇānaṃ sukhā, sūcivijjhanaṃ viya kaṇṇasūlaṃ na janeti. | |
| Atthamadhuratāya sakalasarīre kopaṃ ajanetvā pemaṃ janetīti pemanīyā. | |
| Hadayaṃ gacchati, appaṭihaññamānā sukhena cittaṃ pavisatīti hadayaṅgamā. | |
| Guṇaparipuṇṇatāya pure bhavāti porī pure saṃvaḍḍhanārī viya sukumārātipi porī. | |
| Purassa esātipi porī. | |
| Nagaravāsīnaṃ kathāti attho. | |
| Nagaravāsino hi yuttakathā honti. | |
| Pitimattaṃ pitāti vadanti, bhātimattaṃ bhātāti vadanti, mātimattaṃ mātāti vadanti. | |
| Evarūpī kathā bahuno janassa kantā hotīti bahujanakantā. | |
| Kantabhāveneva bahuno janassa manāpā cittavuḍḍhikarāti bahujanamanāpā. |