| пали |
english - Бхиккху Бодхи |
Комментарии |
|
Parassa mammacchedakakāyavacīpayogasamuṭṭhāpikā ekantapharusacetanā pharusāvācā.
|
[Having abandoned harsh speech] “Harsh speech” is the definitely harsh volition occasioning bodily or vocal effort that cuts into the quick of another’s heart.
|
|
|
Tassā āvibhāvatthamidaṃ vatthu – eko kira dārako mātuvacanaṃ anādiyitvā araññaṃ gacchati, taṃ mātā nivattetumasakkontī – "caṇḍā taṃ mahiṃsī anubandhatū"ti akkosi.
|
|
|
|
Athassa tatheva araññe mahiṃsī uṭṭhāsi.
|
|
|
|
Dārako "yaṃ mama mātā mukhena kathesi, taṃ mā hotu, yaṃ cittena cintesi taṃ hotū"ti, saccakiriyamakāsi.
|
|
|
|
Mahiṃsī tattheva baddhā viya aṭṭhāsi.
|
|
|
|
Evaṃ mammacchedakopi payogo cittasaṇhatāya na pharusā vācā hoti.
|
Though there is such effort cutting into the quick of another's heart, it does not count as harsh speech when it is backed by tenderness of mind.
|
|
|
Mātāpitaro hi kadāci puttake evaṃ vadanti – "corā vo khaṇḍākhaṇḍaṃ karontū"ti, uppalapattampi ca nesaṃ upari patantaṃ na icchanti.
|
For parents sometimes tell their children: “May robbers cut you into bits!” But in truth they do not want even a lotus leaf to fall on them.
|
|
|
Ācariyupajjhāyā ca kadāci nissitake evaṃ vadanti – "kiṃ ime ahirīkā anottappino caranti, niddhamatha ne"ti, atha ca nesaṃ āgamādhigamasampattiṃ icchanti.
|
And preceptors and teachers sometimes say to their pupils: "What is the use with you shameless rascals. Get out!” Yet they wish their success in study and spiritual achievement.
|
|
|
Yathā ca cittasaṇhatāya pharusā vācā na hoti, evaṃ vacanasaṇhatāya apharusā vācā na hoti.
|
|
|
|
Na hi mārāpetukāmassa – "imaṃ sukhaṃ sayāpethā"ti vacanaṃ apharusā vācā hoti, cittapharusatāya panesā pharusā vācāva.
|
|
|
|
Sā yaṃ sandhāya pavattitā, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā.
|
Harsh speech is less blameworthy when the person at whom it is directed is of inferior moral qualities, more blameworthy when the person is of superior moral qualities.
|
|
|
Tassā tayo sambhārā – akkositabbo paro, kupitacittaṃ, akkosanāti.
|
There are three components: a person to he abused, an angry mind, and the act of abusing.
|
|