Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> ДН 1 комментарий >> Малый раздел о нравственности
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Малый раздел о нравственности Далее >>
Закладка

Kathaṃ abhibhavanaṭṭhena tathāgato? Upari bhavaggaṃ heṭṭhā avīciṃ pariyantaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlenapi samādhināpi paññāyapi vimuttiyāpi, vimuttiñāṇadassanenapi na tassa tulā vā pamāṇaṃ vā atthi; atulo appameyyo anuttaro rājātirājā devadevo sakkānaṃ atisakko brahmānaṃ atibrahmā. Tenāha – "sadevake, bhikkhave, loke - pe - sadevamanussāya pajāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavattī, tasmā 'tathāgato'ti vuccatī"ti.

пали english - Бхиккху Бодхи Комментарии
Kathaṃ abhibhavanaṭṭhena tathāgato? (viii) Why is he called the Tathāgata in the sense of vanquishing or surpassing (abhibhavana)?
Upari bhavaggaṃ heṭṭhā avīciṃ pariyantaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlenapi samādhināpi paññāyapi vimuttiyāpi, vimuttiñāṇadassanenapi na tassa tulā vā pamāṇaṃ vā atthi; atulo appameyyo anuttaro rājātirājā devadevo sakkānaṃ atisakko brahmānaṃ atibrahmā. From the pinnacle of existence268 downwards, and from the Avīci hell upwards, throughout the innumerable world systems, the Tathāgata surpasses (abhibhavati) all beings in regard to virtue, concentration, wisdom, emancipation, and knowledge-and-vision of emancipation. There is none his equal or measure. He is unequalled, immeasurable, incomparable—the king of kings, the god of gods, the Sakka above all Sakkas, the Brahmā above all Brahmās.
Tenāha – "sadevake, bhikkhave, loke - pe - sadevamanussāya pajāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavattī, tasmā 'tathāgato'ti vuccatī"ti. Thus it is said: “In this world, bhikkhus, together with its gods, etc., in this generation with its rulers and its men, the Tathāgata is the vanquisher, the unvanquished, the universal seer, the wielder of power. Therefore he is called the Tathāgata.”