Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> ДН 1 комментарий >> Малый раздел о нравственности
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Малый раздел о нравственности Далее >>
Закладка

Kathaṃ tathākāritāya tathāgato? Bhagavato hi vācāya kāyo anulometi, kāyassapi vācā, tasmā yathāvādī tathākārī, yathākārī tathāvādī ca hoti. Evaṃbhūtassa cassa yathāvācā, kāyopi tathā gato pavattoti attho. Yathā ca kāyo, vācāpi tathā gatā pavattāti tathāgato. Tenevāha – "yathāvādī, bhikkhave, tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī tathākārī yathākārī tathāvādī. Tasmā 'tathāgato'ti vuccatī"ti (a. ni. 4.23). Evaṃ tathākāritāya tathāgato.

пали english - Бхиккху Бодхи Комментарии
Kathaṃ tathākāritāya tathāgato? Why is he called the Tathāgata because he practices what he teaches?
Bhagavato hi vācāya kāyo anulometi, kāyassapi vācā, tasmā yathāvādī tathākārī, yathākārī tathāvādī ca hoti. The bodily action of the Exalted One conforms to his speech, and his speech conforms to his bodily action; therefore he is one who practices what he teaches and teaches what he practices.
Evaṃbhūtassa cassa yathāvācā, kāyopi tathā gato pavattoti attho. Since he is of such a nature, his bodily action has “gone thus” (tathā gata), proceeding in accordance with his speech,
Yathā ca kāyo, vācāpi tathā gatā pavattāti tathāgato. and his speech has “gone thus,” proceeding in accordance with his bodily action; thus he is the Tathāgata.
Tenevāha – "yathāvādī, bhikkhave, tathāgato tathākārī, yathākārī tathāvādī. As it is said: “As the Tathāgata says, so he does;
Iti yathāvādī tathākārī yathākārī tathāvādī. as he does, so he says.
Tasmā 'tathāgato'ti vuccatī"ti (a. ni. 4.23). Therefore he is called the Tathāgata” (AN 4:23).
Evaṃ tathākāritāya tathāgato. Hence he is the Tathāgata because he practices what he teaches.