| Закладка |
Tattha aṭṭhahi kāraṇehi pathavīkampo veditabbo – dhātukkhobhena, iddhimato ānubhāvena, bodhisattassa gabbhokkantiyā, mātukucchito nikkhamanena, sambodhippattiyā, dhammacakkappavattanena, āyusaṅkhārossajjanena, parinibbānenāti. Tesaṃ vinicchayaṃ – "aṭṭha kho ime, ānanda, hetū aṭṭha paccayā mahato bhūmicālassa pātubhāvāyā"ti evaṃ mahāparinibbāne āgatāya tantiyā vaṇṇanākāle vakkhāma. Ayaṃ pana mahāpathavī aparesupi aṭṭhasu ṭhānesu akampittha – mahābhinikkhamane, bodhimaṇḍūpasaṅkamane, paṃsukūlaggahaṇe, paṃsukūladhovane, kāḷakārāmasutte, gotamakasutte, vessantarajātake, imasmiṃ brahmajāleti. Tattha mahābhinikkhamanabodhimaṇḍūpasaṅkamanesu vīriyabalena akampittha. Paṃsukūlaggahaṇe dvisahassadīpaparivāre cattāro mahādīpe pahāya pabbajitvā susānaṃ gantvā paṃsukūlaṃ gaṇhantena dukkaraṃ bhagavatā katanti acchariyavegābhihatā akampittha. Paṃsukūladhovanavessantarajātakesu akālakampanena akampittha. Kāḷakārāmagotamakasuttesu – "ahaṃ sakkhī bhagavā"ti sakkhibhāvena akampittha. Imasmiṃ pana brahmajāle dvāsaṭṭhiyā diṭṭhigatesu vijaṭetvā niggumbaṃ katvā desiyamānesu sādhukāradānavasena akampitthāti veditabbā.
|
| пали |
english - Бхиккху Бодхи |
Комментарии |
|
Tattha aṭṭhahi kāraṇehi pathavīkampo veditabbo – dhātukkhobhena, iddhimato ānubhāvena, bodhisattassa gabbhokkantiyā, mātukucchito nikkhamanena, sambodhippattiyā, dhammacakkappavattanena, āyusaṅkhārossajjanena, parinibbānenāti.
|
Herein, there are eight causes for an earthquake: a disturbance of the elements; the exercise of psychic power; the conception of the bodhisattva; the birth of the bodhisattva; the attainment of enlightenment; the setting in motion of the Wheel of the Dhamma; the relinquishing of the remainder of the life span; and the parinibbāna.
|
|
|
Tesaṃ vinicchayaṃ – "aṭṭha kho ime, ānanda, hetū aṭṭha paccayā mahato bhūmicālassa pātubhāvāyā"ti evaṃ mahāparinibbāne āgatāya tantiyā vaṇṇanākāle vakkhāma.
|
|
|
|
Ayaṃ pana mahāpathavī aparesupi aṭṭhasu ṭhānesu akampittha – mahābhinikkhamane, bodhimaṇḍūpasaṅkamane, paṃsukūlaggahaṇe, paṃsukūladhovane, kāḷakārāmasutte, gotamakasutte, vessantarajātake, imasmiṃ brahmajāleti.
|
But the great earth also shook on eight other occasions: when the bodhisattva made his great renunciation; when he approached the terrace of enlightenment; when he took up dust-heap rags; when he washed them; and on the occasions of teaching the Kālakārāma Sutta (AN 3:65), the Gotamaka Sutta (AN 3:123), the Vessantara Jātaka and the Brahmajāla Sutta.
|
|
|
Tattha mahābhinikkhamanabodhimaṇḍūpasaṅkamanesu vīriyabalena akampittha.
|
Herein, on the occasions of the great renunciation and the approaching of the terrace of enlightenment, the earth shook through the power of energy (viriyabala).
|
Подкомментарий
Все комментарии (1)
|
|
Paṃsukūlaggahaṇe dvisahassadīpaparivāre cattāro mahādīpe pahāya pabbajitvā susānaṃ gantvā paṃsukūlaṃ gaṇhantena dukkaraṃ bhagavatā katanti acchariyavegābhihatā akampittha.
|
On the occasion of taking up dust-heap rags, the earth shook through being struck by the impact of wonder, us if thinking: “The Exalted One has indeed done something extremely difficult—abandoning dominion over the four great continents and their retinue of two thousand islands, going forth into homelessness, going to the charnel ground, and taking up dust-heap rags!”
|
|
|
Paṃsukūladhovanavessantarajātakesu akālakampanena akampittha.
|
On the occasions of washing the rags and the teaching of the Vessantara Jataka, it shook through the shock of surprise.
|
|
|
Kāḷakārāmagotamakasuttesu – "ahaṃ sakkhī bhagavā"ti sakkhibhāvena akampittha.
|
At the teaching of the Kālakārāma Sutta and of the Gotamaka Sutta it shook as a way of bearing witness, as if saying: “I am a witness, Lord. ”
|
|
|
Imasmiṃ pana brahmajāle dvāsaṭṭhiyā diṭṭhigatesu vijaṭetvā niggumbaṃ katvā desiyamānesu sādhukāradānavasena akampitthāti veditabbā.
|
But in the case of the Brahmajāla Sutta when the sixty-two speculative views were taught, disentangled, and unravelled, it shook as a sign of applause.
|
|