Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию наставлений по количеству факторов >> 9. Navakanipāta-aṭṭhakathā >> АН 9.20 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 9.20 комментарий Далее >>
Закладка

Velāmo sīsaṃnhāto attano antonivesane sattaratanaparipūrānaṃ gabbhānaṃ dvārāni vivarāpetvā yāva sattamā kulaparivaṭṭā ṭhapitaṃ dhanaṃ oloketvā āyavayaṃ upadhāretvā "mayā sakalajambudīpaṃ khobhentena dānaṃ dātuṃ vaṭṭatī"ti rañño ārocetvā gaṅgātīre dvādasayojanikā uddhanapantiyo kāretvā tasmiṃ tasmiṃ ṭhāne sappimadhuphāṇitatelatilataṇḍulādīnaṃ ṭhapanatthāya mahākoṭṭhāgārāni patiṭṭhāpetvā "ekekasmiṃ ṭhāne ettakā ettakā janā saṃvidahatha, yaṃkiñci manussānaṃ laddhabbaṃ nāma atthi, tato ekasmimpi asati mayhaṃ āroceyyāthā"ti manusse saṃvidhāya "asukadivasato paṭṭhāya velāmabrāhmaṇassa dānaṃ bhuñjantū"ti nagare bheriṃ carāpetvā "dānaggaṃ pariniṭṭhita"nti dānayuttehi ārocite sahassagghanakaṃ vatthaṃ nivāsetvā pañcasatagghanakaṃ ekaṃsaṃ katvā sabbālaṅkārabhūsito dānavīmaṃsanatthāya phalikavaṇṇassa udakassa suvaṇṇabhiṅgāraṃ pūretvā "imasmiṃ loke sace imaṃ dānaṃ paṭiggahetuṃ yuttarūpā dakkhiṇeyyapuggalā atthi, idaṃ udakaṃ nikkhamitvā pathaviṃ gaṇhātu. Sace natthi, evameva tiṭṭhatū"ti saccakiriyaṃ katvā bhiṅgāraṃ adhomukhaṃ akāsi. Udakaṃ dhamakaraṇena gahitaṃ viya ahosi. Bodhisatto "suñño vata, bho, jambudīpo, ekapuggalopi dakkhiṇaṃ paṭiggahetuṃ yuttarūpo natthī"ti vippaṭisāraṃ akatvā "sace dāyakassa vasenāyaṃ dakkhiṇā visujjhissati, udakaṃ nikkhamitvā pathaviṃ gaṇhātū"ti cintesi. Phalikavaṇṇasadisaṃ udakaṃ nikkhamitvā pathaviṃ gaṇhi. "Idāni dānaṃ dassāmī"ti dānaggaṃ patvā dānaṃ oloketvā yāguvelāya yāguṃ, khajjakavelāya khajjakaṃ, bhojanavelāya bhojanaṃ dāpesi. Eteneva nīhārena divase divase dānaṃ dīyati.

пали русский - khantibalo Комментарии
Velāmo sīsaṃnhāto attano antonivesane sattaratanaparipūrānaṃ gabbhānaṃ dvārāni vivarāpetvā yāva sattamā kulaparivaṭṭā ṭhapitaṃ dhanaṃ oloketvā āyavayaṃ upadhāretvā "mayā sakalajambudīpaṃ khobhentena dānaṃ dātuṃ vaṭṭatī"ti rañño ārocetvā gaṅgātīre dvādasayojanikā uddhanapantiyo kāretvā tasmiṃ tasmiṃ ṭhāne sappimadhuphāṇitatelatilataṇḍulādīnaṃ ṭhapanatthāya mahākoṭṭhāgārāni patiṭṭhāpetvā "ekekasmiṃ ṭhāne ettakā ettakā janā saṃvidahatha, yaṃkiñci manussānaṃ laddhabbaṃ nāma atthi, tato ekasmimpi asati mayhaṃ āroceyyāthā"ti manusse saṃvidhāya "asukadivasato paṭṭhāya velāmabrāhmaṇassa dānaṃ bhuñjantū"ti nagare bheriṃ carāpetvā "dānaggaṃ pariniṭṭhita"nti dānayuttehi ārocite sahassagghanakaṃ vatthaṃ nivāsetvā pañcasatagghanakaṃ ekaṃsaṃ katvā sabbālaṅkārabhūsito dānavīmaṃsanatthāya phalikavaṇṇassa udakassa suvaṇṇabhiṅgāraṃ pūretvā "imasmiṃ loke sace imaṃ dānaṃ paṭiggahetuṃ yuttarūpā dakkhiṇeyyapuggalā atthi, idaṃ udakaṃ nikkhamitvā pathaviṃ gaṇhātu. Велама омыл голову в своём жилище, открыл двери сокровищницы, полной семью сокровищами, осмотрел сокровища, накопленные до седьмого поколения предков, оценил приход и расход и сообщил правителю "мне надлежит совершить раздачу даров, которая содрогнёт всю Джамбудипу". На берегу Ганга он поставил ряд очагов длиной в 12 йоджан, в тех или иных местах поставил большие хранилища для сливочного масла, мёда, патоки, растительного масла, кунжута, риса и прочего. Расставил людей "в том-то месте столько-то людей поставите, есть что-то, что люди могут взять. Если даже чего-то одного не будет - сообщите мне". Под бой барабанов в городе он велел провозгласить: "начиная с такого-то дня можно воспользоваться дарами брахмана Веламы". Объявив подходящим для дарения "места раздачи подаяния готовы", одевшись в одежду стоимостью в тысячу, покрыв плечи одеянием стоимостью в пятьсот, одев все украшения с целью понимать свою раздачу даров, наполнив золотой (сосуд?) кристально чистой водой "если в этом мире есть заслуживающие подаяния люди, способные принять этот дар, пусть эта вода выйдет и уйдёт в землю.
Sace natthi, evameva tiṭṭhatū"ti saccakiriyaṃ katvā bhiṅgāraṃ adhomukhaṃ akāsi. Если нет - пусть останется на месте." - такое заклятие правдой он совершил. На том он перевернул сосуд.
Udakaṃ dhamakaraṇena gahitaṃ viya ahosi. Вода осталась на месте, как будто её держит давление.
Bodhisatto "suñño vata, bho, jambudīpo, ekapuggalopi dakkhiṇaṃ paṭiggahetuṃ yuttarūpo natthī"ti vippaṭisāraṃ akatvā "sace dāyakassa vasenāyaṃ dakkhiṇā visujjhissati, udakaṃ nikkhamitvā pathaviṃ gaṇhātū"ti cintesi. Бодхисатта подумал: "Воистину во всей Джамбудипе нет ни одного человека, который заслуживал бы получить дар", но не испытывая сожаления, подумал: "если дар очищается со стороны дарителя, пусть вода выльется и уйдёт в землю."
Phalikavaṇṇasadisaṃ udakaṃ nikkhamitvā pathaviṃ gaṇhi. Кристальная вода вытекла из сосуда и ушла в землю.
"Idāni dānaṃ dassāmī"ti dānaggaṃ patvā dānaṃ oloketvā yāguvelāya yāguṃ, khajjakavelāya khajjakaṃ, bhojanavelāya bhojanaṃ dāpesi. Подумав "отныне буду раздавать дары" и дойдя до места раздачи, осмотрев дары, во время каши велел раздавать кашу, во время закусок велел раздавать закуски, во время еды велел раздавать еду.
Eteneva nīhārena divase divase dānaṃ dīyati. Вот таким способом день за днём раздавал дары.