Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию наставлений по количеству факторов >> 9. Navakanipāta-aṭṭhakathā >> АН 9.20 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 9.20 комментарий Далее >>
Закладка

Velāmoti jātigottarūpabhogasaddhāpaññādīhi mariyādavelaṃ atikkantehi uḷārehi guṇehi samannāgatattā evaṃladdhanāmo. So evarūpaṃ dānaṃ adāsi mahādānanti ettha ayaṃ anupubbīkathā – so kira atīte bārāṇasiyaṃ purohitagehe paṭisandhiṃ gaṇhi, velāmakumārotissa nāmaṃ akaṃsu. So soḷasavassakāle bārāṇasirājakumārena saddhiṃ sippuggahaṇatthaṃ takkasilaṃ agamāsi. Te ubhopi disāpāmokkhassa ācariyassa santike sippaṃ paṭṭhapayiṃsu. Yathā ca te, evaṃ aññepi jambudīpe caturāsītisahassarājakumārā. Bodhisatto attanā gahitaṭṭhāne piṭṭhiācariyo hutvā caturāsīti rājakumārasahassāni sikkhāpeti, sayampi soḷasavassehi gahetabbasippaṃ tīhi vassehi uggaṇhi. Ācariyo "velāmakumārassa sippaṃ paguṇa"nti ñatvā, "tātā, velāmo mayā ñātaṃ sabbaṃ jānāti, tumhe sabbepi samaggā gantvā etassa santike sippaṃ uggaṇhathā"ti caturāsīti kumārasahassāni bodhisattassa niyyādesi.

пали русский - khantibalo Комментарии
Velāmoti jātigottarūpabhogasaddhāpaññādīhi mariyādavelaṃ atikkantehi uḷārehi guṇehi samannāgatattā evaṃladdhanāmo.
So evarūpaṃ dānaṃ adāsi mahādānanti ettha ayaṃ anupubbīkathā – so kira atīte bārāṇasiyaṃ purohitagehe paṭisandhiṃ gaṇhi, velāmakumārotissa nāmaṃ akaṃsu. Он подал такой дар, огромный дар. Такова здесь история: якобы он возродился в семье советника правителя Баранаси, ему дали имя мальчик Велама.
So soḷasavassakāle bārāṇasirājakumārena saddhiṃ sippuggahaṇatthaṃ takkasilaṃ agamāsi. В возрасте 16 лет он вместе с сыном правителя Баранаси отправился в Таккасилу для обучения наукам.
Te ubhopi disāpāmokkhassa ācariyassa santike sippaṃ paṭṭhapayiṃsu. Они поступили на обучение ко всемирно известному учителю.
Yathā ca te, evaṃ aññepi jambudīpe caturāsītisahassarājakumārā. Как они, так и 84000 других сыновей правителей различных царств в Джамбудипе [тоже поступили].
Bodhisatto attanā gahitaṭṭhāne piṭṭhiācariyo hutvā caturāsīti rājakumārasahassāni sikkhāpeti, sayampi soḷasavassehi gahetabbasippaṃ tīhi vassehi uggaṇhi. Бодхисатта в предоставленном ему месте стал замещающим учителем и обучал 84000 сыновей правителей. Науку, которую осваивали 16 лет он освоил за три года.
Ācariyo "velāmakumārassa sippaṃ paguṇa"nti ñatvā, "tātā, velāmo mayā ñātaṃ sabbaṃ jānāti, tumhe sabbepi samaggā gantvā etassa santike sippaṃ uggaṇhathā"ti caturāsīti kumārasahassāni bodhisattassa niyyādesi. Учитель, поняв, что юноша Велама освоил науку, передал ему 84000 юношей сказав: "Любезные, Велама знает всё, что знаю я. Вы все соберитесь и пойдите к нему изучать науку."