Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию наставлений по количеству факторов >> 9. Navakanipāta-aṭṭhakathā >> АН 9.20 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 9.20 комментарий Далее >>
Закладка

Yattha yatthāti tīsu kulasampadāsu yasmiṃ yasmiṃ kule. Na uḷārāya bhattabhogāyātiādīsu nānaggarasasugandhasālibhojane upanīte cittaṃ na namati, "harathetaṃ rogavaḍḍhana"nti vatvā yena vā tena vā ḍākena saddhiṃ sakuṇḍakabhattaṃ amataṃ viya sampiyāyamāno bhuñjati. Kāsikādīsu varavatthesu upanītesu "harathetāni nivāsentassa paṭicchādetumpi na sakkonti, gattesupi na saṇṭhahantī"ti vatvā nāḷikerasāṭakamūlatacasadisāni pana thūlavatthāni "imāni nivāsento nivatthabhāvampi jānāti, paṭicchādetabbampi paṭicchādentī"ti sampiyāyamāno nivāseti. Hatthiyānaassayānarathayānasuvaṇṇasivikādīsu upanītesu "harathetāni calācalāni, na sakkā ettha nisīditu"nti vatvā jajjararathake upanīte "ayaṃ niccalo, ettha sukhaṃ nisīditu"nti taṃ sādiyati. Na uḷāresu pañcasu kāmaguṇesūti alaṅkatapaṭiyattā rūpavatiyo itthiyo disvā "yakkhiniyo maññe, etā khāditukāmā, kiṃ etāhī"ti yathāphāsukeneva vītināmeti. Na sussūsantīti sotuṃ na icchanti, na saddahantīti attho. Na sotaṃ odahantīti kathitassa savanatthaṃ na sotapasādaṃ odahanti. Sakkaccantiādīni vuttavipariyāyena veditabbāni.

пали русский - khantibalo Комментарии
Yattha yatthāti tīsu kulasampadāsu yasmiṃ yasmiṃ kule.
Na uḷārāya bhattabhogāyātiādīsu nānaggarasasugandhasālibhojane upanīte cittaṃ na namati, "harathetaṃ rogavaḍḍhana"nti vatvā yena vā tena vā ḍākena saddhiṃ sakuṇḍakabhattaṃ amataṃ viya sampiyāyamāno bhuñjati. "ум в то время не склоняется к употреблению превосходной еды": ум не склоняется к превосходной еде из благоухающего риса различных наилучших вкусов. Сказав "унесите это провоцирующее болезнь" ест наслаждаясь как пищу богов еду с порошком из рисовой шелухи вместе с той или иной зеленью.
Kāsikādīsu varavatthesu upanītesu "harathetāni nivāsentassa paṭicchādetumpi na sakkonti, gattesupi na saṇṭhahantī"ti vatvā nāḷikerasāṭakamūlatacasadisāni pana thūlavatthāni "imāni nivāsento nivatthabhāvampi jānāti, paṭicchādetabbampi paṭicchādentī"ti sampiyāyamāno nivāseti.
Hatthiyānaassayānarathayānasuvaṇṇasivikādīsu upanītesu "harathetāni calācalāni, na sakkā ettha nisīditu"nti vatvā jajjararathake upanīte "ayaṃ niccalo, ettha sukhaṃ nisīditu"nti taṃ sādiyati.
Na uḷāresu pañcasu kāmaguṇesūti alaṅkatapaṭiyattā rūpavatiyo itthiyo disvā "yakkhiniyo maññe, etā khāditukāmā, kiṃ etāhī"ti yathāphāsukeneva vītināmeti. "превосходного из пяти связок чувственных удовольствий": увидев красивую женщину, думая "думаю, она яккха женского пола, она хочет [меня] съесть, что это за змея?" проводит время лишь как удобно.
Na sussūsantīti sotuṃ na icchanti, na saddahantīti attho.
Na sotaṃ odahantīti kathitassa savanatthaṃ na sotapasādaṃ odahanti.
Sakkaccantiādīni vuttavipariyāyena veditabbāni.