Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию наставлений по количеству факторов >> 8. Aṭṭhakanipāta-aṭṭhakathā >> AH 8.51 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад AH 8.51 комментарий Далее >>
Закладка

Sambahulāhi sākiyānīhi saddhinti antonivesanamhiyeva dasabalaṃ uddissa pabbajjāvesaṃ gahetvā pañcasatā sākiyāniyo pabbajjāvesaṃyeva gāhāpetvā sabbāhipi tāhi sambahulāhi sākiyānīhi saddhiṃ. Cārikaṃ pakkāmīti gamanaṃ abhinīhari. Gamanābhinīharaṇakāle pana tā sukhumālā rājitthiyo padasā gantuṃ na sakkhissantīti sākiyakoliyarājāno sovaṇṇasivikāyo upaṭṭhāpayiṃsu. Tā pana "yāne āruyha gacchantīti satthari agāravo kato hotī"ti ekapaṇṇāsayojanikaṃ padasāva paṭipajjiṃsu. Rājānopi purato ca pacchato ca ārakkhaṃ saṃvidahāpetvā taṇḍulasappitelādīnaṃ sakaṭāni pūrāpetvā "gataṭṭhāne gataṭṭhāne āhāraṃ paṭiyādethā"ti purise pesayiṃsu. Sūnehi pādehīti tāsañhi sukhumālattā pādesu eko phoṭo uṭṭheti, eko bhijjati. Ubho pādā katakaṭṭhisamparikiṇṇā viya hutvā uddhumātā jātā. Tena vuttaṃ – "sūnehi pādehī"ti. Bahidvārakoṭṭhaketi dvārakoṭṭhakato bahi. Kasmā panevaṃ ṭhitāti? Evaṃ kirassā ahosi – "ahaṃ tathāgatena ananuññātā sayameva pabbajjāvesaṃ aggahesiṃ, evaṃ gahitabhāvo ca pana me sakalajambudīpe pākaṭo jāto. Sace satthā pabbajjaṃ anujānāti, iccetaṃ kusalaṃ. Sace pana nānujānissati, mahatī garahā bhavissatī"ti vihāraṃ pavisituṃ asakkontī rodamānāva aṭṭhāsi.

пали русский - Norbu Buddhist AI Friend Комментарии
Sambahulāhi sākiyānīhi saddhinti antonivesanamhiyeva dasabalaṃ uddissa pabbajjāvesaṃ gahetvā pañcasatā sākiyāniyo pabbajjāvesaṃyeva gāhāpetvā sabbāhipi tāhi sambahulāhi sākiyānīhi saddhiṃ. 'Вместе со многими женщинами Сакьев' - прямо во дворце, пятьсот женщин Сакьев, приняв одеяния для посвящения в честь Обладателя Десяти Сил, побудили других принять одеяния для посвящения, и со всеми этими многочисленными женщинами Сакьев.
Cārikaṃ pakkāmīti gamanaṃ abhinīhari. 'Отправилась странствовать' - начала путешествие.
Gamanābhinīharaṇakāle pana tā sukhumālā rājitthiyo padasā gantuṃ na sakkhissantīti sākiyakoliyarājāno sovaṇṇasivikāyo upaṭṭhāpayiṃsu. Когда они собирались в путь, цари Сакьев и Колиев предоставили золотые паланкины, понимая, что эти утончённые царские женщины не смогут идти пешком.
Tā pana "yāne āruyha gacchantīti satthari agāravo kato hotī"ti ekapaṇṇāsayojanikaṃ padasāva paṭipajjiṃsu. Но они, думая 'если мы поедем на повозках, это будет проявлением неуважения к Учителю', прошли пятьдесят одну йоджану пешком.
Rājānopi purato ca pacchato ca ārakkhaṃ saṃvidahāpetvā taṇḍulasappitelādīnaṃ sakaṭāni pūrāpetvā "gataṭṭhāne gataṭṭhāne āhāraṃ paṭiyādethā"ti purise pesayiṃsu. Цари организовали охрану спереди и сзади, наполнили повозки рисом, топлёным маслом, кунжутным маслом и прочим, и послали людей с указанием: 'Готовьте пищу везде, где они остановятся'.
Sūnehi pādehīti tāsañhi sukhumālattā pādesu eko phoṭo uṭṭheti, eko bhijjati. 'С опухшими ногами' - из-за их утончённости на их ногах появлялись волдыри, которые лопались.
Ubho pādā katakaṭṭhisamparikiṇṇā viya hutvā uddhumātā jātā. Обе ноги стали опухшими, как будто посыпанные золой.
Tena vuttaṃ – "sūnehi pādehī"ti. Поэтому сказано 'с опухшими ногами'.
Bahidvārakoṭṭhaketi dvārakoṭṭhakato bahi. 'За воротами монастыря' - снаружи от ворот.
Kasmā panevaṃ ṭhitāti? Почему она так стояла?
Evaṃ kirassā ahosi – "ahaṃ tathāgatena ananuññātā sayameva pabbajjāvesaṃ aggahesiṃ, evaṃ gahitabhāvo ca pana me sakalajambudīpe pākaṭo jāto. У неё была такая мысль: 'Я приняла одеяния для посвящения сама, без разрешения Татхагаты, и это стало известно по всей Джамбудипе.
Sace satthā pabbajjaṃ anujānāti, iccetaṃ kusalaṃ. Если Учитель разрешит посвящение - это хорошо.
Sace pana nānujānissati, mahatī garahā bhavissatī"ti vihāraṃ pavisituṃ asakkontī rodamānāva aṭṭhāsi. Но если не разрешит - будет большой позор'. Не решаясь войти в монастырь, она стояла плача."