Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию наставлений по количеству факторов >> 3. Tikanipāta-aṭṭhakathā >> АН 3.36 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 3.36 комментарий Далее >>
Закладка

Ekāhamatantiādīsu ekāhaṃ matassa assāti ekāhamato, taṃ ekāhamataṃ. Parato padadvayepi eseva nayo. Bhastā viya vāyunā uddhaṃ jīvitapariyādānā yathākkamaṃ samuggatena sūnabhāvena uddhumātattā uddhumātakaṃ. Vinīlo vuccati viparibhinnavaṇṇo, vinīlova vinīlako, taṃ vinīlakaṃ. Paṭikūlattā vā kucchitaṃ vinīlanti vinīlakaṃ. Vipubbakanti vissandamānapubbakaṃ, paribhinnaṭṭhāne hi paggharitena pubbena palimakkhitanti attho.

пали Комментарии
Ekāhamatantiādīsu ekāhaṃ matassa assāti ekāhamato, taṃ ekāhamataṃ.
Parato padadvayepi eseva nayo.
Bhastā viya vāyunā uddhaṃ jīvitapariyādānā yathākkamaṃ samuggatena sūnabhāvena uddhumātattā uddhumātakaṃ.
Vinīlo vuccati viparibhinnavaṇṇo, vinīlova vinīlako, taṃ vinīlakaṃ.
Paṭikūlattā vā kucchitaṃ vinīlanti vinīlakaṃ.
Vipubbakanti vissandamānapubbakaṃ, paribhinnaṭṭhāne hi paggharitena pubbena palimakkhitanti attho.