| Закладка |
Atha kho kassapagottassa bhikkhuno etadahosi – "ahaṃ kho etaṃ na jānāmi 'āpatti vā esā anāpatti vā, āpanno camhi [vamhi (?)] anāpanno vā, ukkhitto camhi anukkhitto vā, dhammikena vā adhammikena vā, kuppena vā akuppena vā, ṭhānārahena vā aṭṭhānārahena vā'. Yaṃnūnāhaṃ campaṃ gantvā bhagavantaṃ etamatthaṃ puccheyya"nti. Atha kho kassapagotto bhikkhu senāsanaṃ saṃsāmetvā pattacīvaramādāya yena campā tena pakkāmi. Anupubbena yena campā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā kassapagottaṃ bhikkhuṃ etadavoca – "kacci, bhikkhu, khamanīyaṃ, kacci yāpanīyaṃ, kacci appakilamathena addhānaṃ āgato, kuto ca tvaṃ, bhikkhu, āgacchasī"ti? "Khamanīyaṃ, bhagavā; yāpanīyaṃ, bhagavā; appakilamathena cāhaṃ, bhante, addhānaṃ āgato. Atthi, bhante, kāsīsu janapade vāsabhagāmo nāma. Tatthāhaṃ, bhagavā, āvāsiko tantibaddho ussukkaṃ āpanno – 'kinti anāgatā ca pesalā bhikkhū āgaccheyyuṃ, āgatā ca pesalā bhikkhū phāsu vihareyyuṃ, ayañca āvāso vuddhiṃ viruḷhiṃ vepullaṃ āpajjeyyā'ti. Atha kho, bhante, sambahulā bhikkhū kāsīsu cārikaṃ caramānā yena vāsabhagāmo tadavasaruṃ. Addasaṃ kho ahaṃ, bhante, te bhikkhū dūratova āgacchante, disvāna āsanaṃ paññapesiṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipiṃ, paccuggantvā pattacīvaraṃ paṭiggahesiṃ, pānīyena apucchiṃ, nahāne ussukkaṃ akāsiṃ, ussukkampi akāsiṃ yāguyā khādanīye bhattasmiṃ. Atha kho tesaṃ, bhante, āgantukānaṃ bhikkhūnaṃ etadahosi – 'bhaddako kho ayaṃ āvuso āvāsiko bhikkhu nahāne ussukkaṃ karoti, ussukkampi karoti yāguyā khādanīye bhattasmiṃ. Handa, mayaṃ, āvuso, idheva vāsabhagāme nivāsaṃ kappemā'ti. Atha kho te, bhante, āgantukā bhikkhū tattheva vāsabhagāme nivāsaṃ kappesuṃ. Tassa mayhaṃ, bhante, etadahosi – 'yo kho imesaṃ āgantukānaṃ bhikkhūnaṃ āgantukakilamatho so paṭippassaddho. Yepime gocare appakataññuno tedānime gocare pakataññuno. Dukkaraṃ kho pana parakulesu yāvajīvaṃ ussukkaṃ kātuṃ, viññatti ca manussānaṃ amanāpā. Yaṃnūnāhaṃ na ussukkaṃ kareyyaṃ yāguyā khādanīye bhattasmi'nti. So kho ahaṃ, bhante, na ussukkaṃ akāsiṃ yāguyā khādanīye bhattasmiṃ. Atha kho tesaṃ, bhante, āgantukānaṃ bhikkhūnaṃ etadahosi – 'pubbe khvāyaṃ, āvuso, āvāsiko bhikkhu nahāne ussukkaṃ karoti, ussukkampi karoti yāguyā khādanīye bhattasmiṃ. Sodānāyaṃ na ussukkaṃ karoti yāguyā khādanīye bhattasmiṃ. Duṭṭhodānāyaṃ, āvuso, āvāsiko bhikkhu. Handa, mayaṃ, āvuso, āvāsikaṃ bhikkhuṃ ukkhipāmā'ti. Atha kho te, bhante, āgantukā bhikkhū sannipatitvā maṃ etadavocuṃ – 'pubbe kho tvaṃ, āvuso, nahāne ussukkaṃ karosi, ussukkampi karosi yāguyā khādanīye bhattasmiṃ. Sodāni tvaṃ na ussukkaṃ karosi yāguyā khādanīye bhattasmiṃ. Āpattiṃ tvaṃ, āvuso, āpanno. Passasetaṃ āpatti'nti ? 'Natthi me, āvuso, āpatti yamahaṃ passeyya'nti. Atha kho te, bhante, āgantukā bhikkhū maṃ āpattiyā adassane ukkhipiṃsu. Tassa mayhaṃ, bhante, etadahosi – 'ahaṃ kho etaṃ na jānāmi 'āpatti vā esā anāpatti vā, āpanno camhi anāpanno vā, ukkhitto camhi anukkhitto vā, dhammikena vā adhammikena vā, kuppena vā akuppena vā, ṭhānārahena vā aṭṭhānārahena vā'. Yaṃnūnāhaṃ campaṃ gantvā bhagavantaṃ etamatthaṃ puccheyya'nti. Tato ahaṃ, bhagavā, āgacchāmī"ti. "Anāpatti esā, bhikkhu, nesā āpatti. Anāpannosi, nasi āpanno. Anukkhittosi, nasi ukkhitto. Adhammikenāsi kammena ukkhitto kuppena aṭṭhānārahena. Gaccha tvaṃ, bhikkhu, tattheva vāsabhagāme nivāsaṃ kappehī"ti. "Evaṃ, bhante"ti kho kassapagotto bhikkhu bhagavato paṭissuṇitvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena vāsabhagāmo tena pakkāmi.
|
| пали |
english - Khematto Bhikkhu |
Комментарии |
|
Atha kho kassapagottassa bhikkhuno etadahosi – "ahaṃ kho etaṃ na jānāmi 'āpatti vā esā anāpatti vā, āpanno camhi [vamhi (?)] anāpanno vā, ukkhitto camhi anukkhitto vā, dhammikena vā adhammikena vā, kuppena vā akuppena vā, ṭhānārahena vā aṭṭhānārahena vā'.
|
The thought occurred to the monk of the Kassapa clan, “I don’t know if that is an offense or a non-offense, whether I have fallen (into an offense) or have not fallen, whether I am suspended or un-suspended, whether by a Dhamma or non-Dhamma (transaction), reversible or not, fit to stand or not.
|
|
|
Yaṃnūnāhaṃ campaṃ gantvā bhagavantaṃ etamatthaṃ puccheyya"nti.
|
What if I were to go to Campā and ask the Blessed One about this matter?”
|
|
|
Atha kho kassapagotto bhikkhu senāsanaṃ saṃsāmetvā pattacīvaramādāya yena campā tena pakkāmi.
|
So the monk of the Kassapa clan put his lodgings in order and—taking his robes and bowl—set out for Campā.
|
|
|
Anupubbena yena campā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
|
Traveling by stages, he went to Campā and to the Blessed One. On arrival, having bowed down to him, he sat to one side.
|
|
|
Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ.
|
It is customary for Buddhas, Blessed Ones, to exchange pleasantries with incoming monks.
|
|
|
Atha kho bhagavā kassapagottaṃ bhikkhuṃ etadavoca – "kacci, bhikkhu, khamanīyaṃ, kacci yāpanīyaṃ, kacci appakilamathena addhānaṃ āgato, kuto ca tvaṃ, bhikkhu, āgacchasī"ti?
|
Then the Blessed One said to the monk of the Kassapa clan, “Is it agreeable, monk? Are you getting by? Did you come along the road with little weariness? Where are you coming from, monk?”
|
|
|
"Khamanīyaṃ, bhagavā; yāpanīyaṃ, bhagavā; appakilamathena cāhaṃ, bhante, addhānaṃ āgato.
|
“It’s agreeable, O Blessed One. I’m getting by, O Blessed One. And I came along the road with little weariness, lord.
|
|
|
Atthi, bhante, kāsīsu janapade vāsabhagāmo nāma.
|
“Lord, there is a village named Vāsabha in the countryside of Kāsi.
|
|
|
Tatthāhaṃ, bhagavā, āvāsiko tantibaddho ussukkaṃ āpanno – 'kinti anāgatā ca pesalā bhikkhū āgaccheyyuṃ, āgatā ca pesalā bhikkhū phāsu vihareyyuṃ, ayañca āvāso vuddhiṃ viruḷhiṃ vepullaṃ āpajjeyyā'ti.
|
[…]
|
|
|
Atha kho, bhante, sambahulā bhikkhū kāsīsu cārikaṃ caramānā yena vāsabhagāmo tadavasaruṃ.
|
[…]
|
|
|
Addasaṃ kho ahaṃ, bhante, te bhikkhū dūratova āgacchante, disvāna āsanaṃ paññapesiṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipiṃ, paccuggantvā pattacīvaraṃ paṭiggahesiṃ, pānīyena apucchiṃ, nahāne ussukkaṃ akāsiṃ, ussukkampi akāsiṃ yāguyā khādanīye bhattasmiṃ.
|
[…]
|
|
|
Atha kho tesaṃ, bhante, āgantukānaṃ bhikkhūnaṃ etadahosi – 'bhaddako kho ayaṃ āvuso āvāsiko bhikkhu nahāne ussukkaṃ karoti, ussukkampi karoti yāguyā khādanīye bhattasmiṃ.
|
[…]
|
|
|
Handa, mayaṃ, āvuso, idheva vāsabhagāme nivāsaṃ kappemā'ti.
|
[…]
|
|
|
Atha kho te, bhante, āgantukā bhikkhū tattheva vāsabhagāme nivāsaṃ kappesuṃ.
|
[…]
|
|
|
Tassa mayhaṃ, bhante, etadahosi – 'yo kho imesaṃ āgantukānaṃ bhikkhūnaṃ āgantukakilamatho so paṭippassaddho.
|
[…]
|
|
|
Yepime gocare appakataññuno tedānime gocare pakataññuno.
|
[…]
|
|
|
Dukkaraṃ kho pana parakulesu yāvajīvaṃ ussukkaṃ kātuṃ, viññatti ca manussānaṃ amanāpā.
|
[…]
|
|
|
Yaṃnūnāhaṃ na ussukkaṃ kareyyaṃ yāguyā khādanīye bhattasmi'nti.
|
[…]
|
|
|
So kho ahaṃ, bhante, na ussukkaṃ akāsiṃ yāguyā khādanīye bhattasmiṃ.
|
[…]
|
|
|
Atha kho tesaṃ, bhante, āgantukānaṃ bhikkhūnaṃ etadahosi – 'pubbe khvāyaṃ, āvuso, āvāsiko bhikkhu nahāne ussukkaṃ karoti, ussukkampi karoti yāguyā khādanīye bhattasmiṃ.
|
[…]
|
|
|
Sodānāyaṃ na ussukkaṃ karoti yāguyā khādanīye bhattasmiṃ.
|
[…]
|
|
|
Duṭṭhodānāyaṃ, āvuso, āvāsiko bhikkhu.
|
[…]
|
|
|
Handa, mayaṃ, āvuso, āvāsikaṃ bhikkhuṃ ukkhipāmā'ti.
|
[…]
|
|
|
Atha kho te, bhante, āgantukā bhikkhū sannipatitvā maṃ etadavocuṃ – 'pubbe kho tvaṃ, āvuso, nahāne ussukkaṃ karosi, ussukkampi karosi yāguyā khādanīye bhattasmiṃ.
|
[…]
|
|
|
Sodāni tvaṃ na ussukkaṃ karosi yāguyā khādanīye bhattasmiṃ.
|
“‘But now you don’t make an effort (to get) conjey, non-staple foods, and staple foods (for us).
|
|
|
Āpattiṃ tvaṃ, āvuso, āpanno.
|
You have fallen into an offense, friend.
|
|
|
Passasetaṃ āpatti'nti ?
|
Do you see that offense?’
|
|
|
'Natthi me, āvuso, āpatti yamahaṃ passeyya'nti.
|
“‘Friends, I have no offense that I should see.’”
|
|
|
Atha kho te, bhante, āgantukā bhikkhū maṃ āpattiyā adassane ukkhipiṃsu.
|
“Then, lord, the incoming monks suspended me for not seeing an offense.
|
|
|
Tassa mayhaṃ, bhante, etadahosi – 'ahaṃ kho etaṃ na jānāmi 'āpatti vā esā anāpatti vā, āpanno camhi anāpanno vā, ukkhitto camhi anukkhitto vā, dhammikena vā adhammikena vā, kuppena vā akuppena vā, ṭhānārahena vā aṭṭhānārahena vā'.
|
“The thought occurred to me, ‘I don’t know if that is an offense or a non-offense, whether I have fallen (into an offense) or have not fallen, whether I am suspended or un-suspended, whether by a Dhamma or non-Dhamma (transaction), reversible or not, fit to stand or not.
|
|
|
Yaṃnūnāhaṃ campaṃ gantvā bhagavantaṃ etamatthaṃ puccheyya'nti.
|
What if I were to go to Campā and ask the Blessed One about this matter?’
|
|
|
Tato ahaṃ, bhagavā, āgacchāmī"ti.
|
“That’s why I came here, O Blessed One.”
|
|
|
"Anāpatti esā, bhikkhu, nesā āpatti.
|
“Monk, that is a non-offense, not an offense.
|
|
|
Anāpannosi, nasi āpanno.
|
You are one who has not fallen into an offense, you are not one who has fallen into an offense.
|
|
|
Anukkhittosi, nasi ukkhitto.
|
You are un-suspended, not suspended.
|
|
|
Adhammikenāsi kammena ukkhitto kuppena aṭṭhānārahena.
|
You were suspended with a non-Dhamma transaction, reversible, not fit to stand.
|
|
|
Gaccha tvaṃ, bhikkhu, tattheva vāsabhagāme nivāsaṃ kappehī"ti.
|
Go monk, make your residence right there at Vāsabha Village.”
|
|
|
"Evaṃ, bhante"ti kho kassapagotto bhikkhu bhagavato paṭissuṇitvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena vāsabhagāmo tena pakkāmi.
|
Responding, “As you say, lord,” to the Blessed One, the monk of the Kassapa clan got up from his seat, bowed down to him, circumambulated him, keeping him to his right, and set out for Vāsabha Village.
|
|