Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 8. Cīvarakkhandhako >> 220. Nisīdanādianujānanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 220. Nisīdanādianujānanā Далее >>
Закладка

355. Atha kho visākhā migāramātā mukhapuñchanacoḷaṃ [mukhapuñjanacoḷaṃ (ka.)] ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho visākhā migāramātā bhagavantaṃ etadavoca – "paṭiggaṇhātu me, bhante, bhagavā mukhapuñchanacoḷaṃ, yaṃ mamassa dīgharattaṃ hitāya sukhāyā"ti. Paṭiggahesi bhagavā mukhapuñchanacoḷaṃ. Atha kho bhagavā visākhaṃ migāramātaraṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho visākhā migāramātā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, mukhapuñchanacoḷaka"nti [mukhapuñchanacolanti (syā.)].

пали english - Khematto Bhikkhu Комментарии
355.Atha kho visākhā migāramātā mukhapuñchanacoḷaṃ [mukhapuñjanacoḷaṃ (ka.)] ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Then Visākhā, Migāra’s mother, taking a handkerchief (cloth for wiping the face/mouth), went to the Blessed One and, on arrival, having bowed to the Blessed One, sat to one side.
Ekamantaṃ nisinnā kho visākhā migāramātā bhagavantaṃ etadavoca – "paṭiggaṇhātu me, bhante, bhagavā mukhapuñchanacoḷaṃ, yaṃ mamassa dīgharattaṃ hitāya sukhāyā"ti. As she was sitting there, she said to him, “Lord, may the Blessed One accept my handkerchief, which will be for my long-term welfare and happiness.”
Paṭiggahesi bhagavā mukhapuñchanacoḷaṃ. The Blessed One accepted the handkerchief.
Atha kho bhagavā visākhaṃ migāramātaraṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Then the Blessed One instructed, urged, roused, & encouraged Visākhā, Migāra’s mother, with a Dhamma talk.
Atha kho visākhā migāramātā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Having been instructed, urged, roused, & encouraged by the Blessed One’s Dhamma talk, she got up from her seat, bowed down to him, circumambulated him, keeping him to her right, and left.
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, mukhapuñchanacoḷaka"nti [mukhapuñchanacolanti (syā.)]. Then the Blessed One, having given a Dhamma talk with regard to this cause, to this incident, addressed the monks: “Monks, I allow a handkerchief (cloth for wiping the face/mouth).”