Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 8. Cīvarakkhandhako >> 220. Nisīdanādianujānanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 220. Nisīdanādianujānanā Далее >>
Закладка

354. Tena kho pana samayena āyasmato ānandassa upajjhāyassa āyasmato belaṭṭhasīsassa thullakacchābādho hoti. Tassa lasikāya cīvarāni kāye lagganti. Tāni bhikkhū udakena temetvā temetvā apakaḍḍhanti. Addasā kho bhagavā senāsanacārikaṃ āhiṇḍanto te bhikkhū tāni cīvarāni udakena temetvā temetvā apakaḍḍhante, disvāna yena te bhikkhū tenupasaṅkami, upaṅkamitvā te bhikkhū etadavoca – "kiṃ imassa, bhikkhave, bhikkhuno ābādho"ti? "Imassa, bhante, āyasmato thullakacchābādho. Lasikāya cīvarāni kāye lagganti. Tāni mayaṃ udakena temetvā temetvā apakaḍḍhāmā"ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, yassa kaṇḍu vā piḷakā vā assāvo vā thullakacchu vā ābādho kaṇḍuppaṭicchādi"nti.

пали english - Khematto Bhikkhu Комментарии
354.Tena kho pana samayena āyasmato ānandassa upajjhāyassa āyasmato belaṭṭhasīsassa thullakacchābādho hoti. Now at that time Ven. Ānanda’s preceptor, Ven. Velaṭṭhasīsa, was sick with small pox/chicken pox. [See Mv.VI.9]
Tassa lasikāya cīvarāni kāye lagganti. His robes stuck to his body because of the discharge.
Tāni bhikkhū udakena temetvā temetvā apakaḍḍhanti. Repeatedly wetting them with water, the monks pulled them off.
Addasā kho bhagavā senāsanacārikaṃ āhiṇḍanto te bhikkhū tāni cīvarāni udakena temetvā temetvā apakaḍḍhante, disvāna yena te bhikkhū tenupasaṅkami, upaṅkamitvā te bhikkhū etadavoca – "kiṃ imassa, bhikkhave, bhikkhuno ābādho"ti? Then the Blessed One, wandering on a tour of the lodgings, saw the monks repeatedly wetting those robes with water and pulling them off. On seeing them, he went to the monks and, on arrival, said to them, “What is this monk’s illness?”
"Imassa, bhante, āyasmato thullakacchābādho. “Lord, this venerable one is sick with small pox/chicken pox.
Lasikāya cīvarāni kāye lagganti. His robes stick to his body because of the discharge.
Tāni mayaṃ udakena temetvā temetvā apakaḍḍhāmā"ti. Wetting them repeatedly, we are pulling them off.”
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, yassa kaṇḍu vā piḷakā vā assāvo vā thullakacchu vā ābādho kaṇḍuppaṭicchādi"nti. Then the Blessed One, having given a Dhamma talk with regard to this cause, to this incident, addressed the monks: “Monks, I allow a skin-eruption covering cloth for anyone with rashes, pustules, running sores, or small pox/chicken pox.