Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 8. Cīvarakkhandhako >> 219. Visākhāvatthu
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 219. Visākhāvatthu Далее >>
Закладка

350. Atha kho bhagavā bhikkhū āmantesi – "sandahatha [sannahatha (sī. syā.)], bhikkhave, pattacīvaraṃ; kālo bhattassā"ti. "Evaṃ, bhante"ti kho te bhikkhū bhagavato paccassosuṃ. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya – seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – jetavane antarahito visākhāya migāramātuyā koṭṭhake pāturahosi. Nisīdi bhagavā paññatte āsane saddhiṃ bhikkhusaṅghena. Atha kho visākhā migāramātā – "acchariyaṃ vata bho! Abbhutaṃ vata bho! Tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma jaṇṇukamattesupi oghesu pavattamānesu, kaṭimattesupi oghesu pavattamānesu, na hi nāma ekabhikkhussapi [pavattamānesu na ekabhikkhussapi (?)] pādā vā cīvarāni vā allāni bhavissantī"ti – haṭṭhā udaggā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho visākhā migāramātā bhagavantaṃ etadavoca – "aṭṭhāhaṃ, bhante, bhagavantaṃ varāni yācāmī"ti. "Atikkantavarā kho, visākhe, tathāgatā"ti. "Yāni ca, bhante, kappiyāni yāni ca anavajjānī"ti. "Vadehi, visākhe"ti. "Icchāmahaṃ, bhante, saṅghassa yāvajīvaṃ vassikasāṭikaṃ dātuṃ, āgantukabhattaṃ dātuṃ, gamikabhattaṃ dātuṃ, gilānabhattaṃ dātuṃ, gilānupaṭṭhākabhattaṃ dātuṃ, gilānabhesajjaṃ dātuṃ, dhuvayāguṃ dātuṃ, bhikkhunisaṅghassa udakasāṭikaṃ dātu"nti. "Kiṃ pana tvaṃ, visākhe, atthavasaṃ sampassamānā tathāgataṃ aṭṭha varāni yācasī"ti?

пали english - Khematto Bhikkhu Комментарии
350.Atha kho bhagavā bhikkhū āmantesi – "sandahatha [sannahatha (sī. syā.)], bhikkhave, pattacīvaraṃ; kālo bhattassā"ti. Then the Blessed One addressed the monks: “Monks, get together your bowl and robes. It’s time for the meal.”
"Evaṃ, bhante"ti kho te bhikkhū bhagavato paccassosuṃ. The monks responded, “As you say, lord.” to the Blessed One.
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya – seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – jetavane antarahito visākhāya migāramātuyā koṭṭhake pāturahosi. Then, early in the morning, having adjusted his under robe and, carrying his bowl & robes—just as a strong man might extend his flexed arm or flex his extended arm—the Blessed One disappeared from Jeta’s Grove and appeared at Visākhā’s gate.
Nisīdi bhagavā paññatte āsane saddhiṃ bhikkhusaṅghena. He sat down on a seat laid out, along with the Saṅgha of monks.
Atha kho visākhā migāramātā – "acchariyaṃ vata bho! Then, Visākhā, Migāra’s mother, exultant (with the thought,) “How amazing!
Abbhutaṃ vata bho! How astounding!
Tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma jaṇṇukamattesupi oghesu pavattamānesu, kaṭimattesupi oghesu pavattamānesu, na hi nāma ekabhikkhussapi [pavattamānesu na ekabhikkhussapi (?)] pādā vā cīvarāni vā allāni bhavissantī"ti – haṭṭhā udaggā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. The great power and might of the Tathāgata—in that in crossing even a knee-deep flood or even a waist-deep flood not a single monk’s foot or robe would get wet!” served & satisfied the Blessed One & the Saṅgha of monks with her own hand with choice staple & non-staple foods. When the Blessed One had finished his meal and withdrawn his hand from the bowl, she sat to one side.
Ekamantaṃ nisinnā kho visākhā migāramātā bhagavantaṃ etadavoca – "aṭṭhāhaṃ, bhante, bhagavantaṃ varāni yācāmī"ti. As she was sitting there, she said to the Blessed One, “Lord, I have eight boons to ask of the Blessed One.”
"Atikkantavarā kho, visākhe, tathāgatā"ti. “Tathāgatas have gone beyond boons, Visākhā.”
"Yāni ca, bhante, kappiyāni yāni ca anavajjānī"ti. “They are allowable and blameless, lord.”
"Vadehi, visākhe"ti. “Say it, Visākhā.”
"Icchāmahaṃ, bhante, saṅghassa yāvajīvaṃ vassikasāṭikaṃ dātuṃ, āgantukabhattaṃ dātuṃ, gamikabhattaṃ dātuṃ, gilānabhattaṃ dātuṃ, gilānupaṭṭhākabhattaṃ dātuṃ, gilānabhesajjaṃ dātuṃ, dhuvayāguṃ dātuṃ, bhikkhunisaṅghassa udakasāṭikaṃ dātu"nti. As long as I live, I want to give to the Saṅgha rains-bathing cloths, meals for newcomers, meals for those going away, meals for the sick, meals for those tending the sick, medicine for the sick, a steady supply of conjey, and to the Saṅgha of bhikkhunīs, water bathing-cloths.”
"Kiṃ pana tvaṃ, visākhe, atthavasaṃ sampassamānā tathāgataṃ aṭṭha varāni yācasī"ti? “But, Visākhā, with what purpose in mind do you ask the eight favors of the Tathāgata?”