Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 8. Cīvarakkhandhako >> 219. Visākhāvatthu
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 219. Visākhāvatthu Далее >>
Закладка

Tena kho pana samayena tassā rattiyā accayena cātuddīpiko mahāmegho pāvassi. Atha kho bhagavā bhikkhū āmantesi – "yathā, bhikkhave, jetavane vassati evaṃ catūsu dīpesu vassati. Ovassāpetha, bhikkhave, kāyaṃ. Ayaṃ pacchimako cātuddīpiko mahāmegho"ti. "Evaṃ, bhante"ti kho te bhikkhū bhagavato paṭissuṇitvā nikkhittacīvarā kāyaṃ ovassāpenti. Atha kho visākhā migāramātā paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā dāsiṃ āṇāpesi – "gaccha, je. Ārāmaṃ gantvā kālaṃ ārocehi – kālo, bhante, niṭṭhitaṃ bhatta"nti. "Evaṃ, ayye"ti kho sā dāsī visākhāya migāramātuyā paṭissuṇitvā ārāmaṃ gantvā addasa bhikkhū nikkhittacīvare kāyaṃ ovassāpente, disvāna 'natthi ārāme bhikkhū, ājīvakā kāyaṃ ovassāpentī'ti yena visākhā migāramātā tenupasaṅkami ; upasaṅkamitvā visākhaṃ migāramātaraṃ etadavoca – "natthayye, ārāme bhikkhū, ājīvakā kāyaṃ ovassāpentī"ti. Atha kho visākhāya migāramātuyā paṇḍitāya viyattāya medhāviniyā etadahosi – "nissaṃsayaṃ kho ayyā nikkhittacīvarā kāyaṃ ovassāpenti. Sāyaṃ bālā maññittha – natthi ārāme bhikkhū, ājīvakā kāyaṃ ovassāpentī"ti, puna dāsiṃ āṇāpesi – "gaccha, je. Ārāmaṃ gantvā kālaṃ ārocehi – kālo, bhante, niṭṭhitaṃ bhatta"nti. Atha kho te bhikkhū gattāni sītiṃ karitvā [sītīkaritvā (syā.)] kallakāyā cīvarāni gahetvā yathāvihāraṃ pavisiṃsu. Atha kho sā dāsī ārāmaṃ gantvā bhikkhū apassantī 'natthi ārāme bhikkhū, suñño ārāmo'ti yena visākhā migāramātā tenupasaṅkami; upasaṅkamitvā visākhaṃ migāramātaraṃ etadavoca – "natthayye, ārāme bhikkhū, suñño ārāmo"ti. Atha kho visākhāya migāramātuyā paṇḍitāya viyattāya medhāviniyā etadahosi – "nissaṃsayaṃ kho ayyā gattāni sītiṃ karitvā kallakāyā cīvarāni gahetvā yathāvihāraṃ paviṭṭhā. Sāyaṃ bālā maññittha – natthi ārāme bhikkhū, suñño ārāmo"ti, puna dāsiṃ āṇāpesi – "gaccha, je. Ārāmaṃ gantvā kālaṃ ārocehi – kālo, bhante, niṭṭhitaṃ bhatta"nti.

пали english - Khematto Bhikkhu Комментарии
Tena kho pana samayena tassā rattiyā accayena cātuddīpiko mahāmegho pāvassi. Now on that occasion, as the night was ending, a great storm-cloud, covering the four continents, rained down.
Atha kho bhagavā bhikkhū āmantesi – "yathā, bhikkhave, jetavane vassati evaṃ catūsu dīpesu vassati. The Blessed One addressed the monks, “Monks, on all four continents, it’s raining like it is in Jeta’s Grove.
Ovassāpetha, bhikkhave, kāyaṃ. Let your bodies be rained on.
Ayaṃ pacchimako cātuddīpiko mahāmegho"ti. This is the last great, four-continent storm-cloud.”
"Evaṃ, bhante"ti kho te bhikkhū bhagavato paṭissuṇitvā nikkhittacīvarā kāyaṃ ovassāpenti. Responding, “As you say,” to the Blessed One, taking off their robes, they let their bodies be rained on.
Atha kho visākhā migāramātā paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā dāsiṃ āṇāpesi – "gaccha, je. Then Visākhā, Migāra’s mother—after having exquisite staple & non-staple food prepared—commanded a slave girl, “Hey, go
Ārāmaṃ gantvā kālaṃ ārocehi – kālo, bhante, niṭṭhitaṃ bhatta"nti. to the monastery and announce the time: ‘It’s time, lord. The meal is ready.’”
"Evaṃ, ayye"ti kho sā dāsī visākhāya migāramātuyā paṭissuṇitvā ārāmaṃ gantvā addasa bhikkhū nikkhittacīvare kāyaṃ ovassāpente, disvāna 'natthi ārāme bhikkhū, ājīvakā kāyaṃ ovassāpentī'ti yena visākhā migāramātā tenupasaṅkami ; upasaṅkamitvā visākhaṃ migāramātaraṃ etadavoca – "natthayye, ārāme bhikkhū, ājīvakā kāyaṃ ovassāpentī"ti. Responding, “As you say, Lady,” to Visākhā, Migāra’s mother, the slave girl went to the monastery and saw the monks, having taken off their robes, letting their bodies be rained on. On seeing them, (thinking,) “There aren’t any monks in the monastery, only naked ascetics letting their bodies be rained on,” went to Visākhā, Migāra’s mother, and on arrival said to her, “Lady, there aren’t any monks in the monastery, only naked ascetics letting their bodies be rained on.”
Atha kho visākhāya migāramātuyā paṇḍitāya viyattāya medhāviniyā etadahosi – "nissaṃsayaṃ kho ayyā nikkhittacīvarā kāyaṃ ovassāpenti. Then the thought occurred to Visākhā, Migāra’s mother—wise, competent, and intelligent—“Undoubtedly the masters, having taken off their robes, are letting their bodies be rained on.
Sāyaṃ bālā maññittha – natthi ārāme bhikkhū, ājīvakā kāyaṃ ovassāpentī"ti, puna dāsiṃ āṇāpesi – "gaccha, je. And this foolish girl thought, ‘There aren’t any monks in the monastery, only naked ascetics letting their bodies be rained on.’” So she commanded the slave girl, “Hey, go
Ārāmaṃ gantvā kālaṃ ārocehi – kālo, bhante, niṭṭhitaṃ bhatta"nti. to the monastery and announce the time: ‘It’s time, lord. The meal is ready.’”
Atha kho te bhikkhū gattāni sītiṃ karitvā [sītīkaritvā (syā.)] kallakāyā cīvarāni gahetvā yathāvihāraṃ pavisiṃsu. Then the monks, having cooled their limbs, their bodies refreshed, put on their robes and each entered his own dwelling.
Atha kho sā dāsī ārāmaṃ gantvā bhikkhū apassantī 'natthi ārāme bhikkhū, suñño ārāmo'ti yena visākhā migāramātā tenupasaṅkami; upasaṅkamitvā visākhaṃ migāramātaraṃ etadavoca – "natthayye, ārāme bhikkhū, suñño ārāmo"ti. Then the slave girl, having gone to the monastery, not seeing any monks, (thinking,) “There aren’t any monks in the monastery. It’s an empty monastery,” went to Visākhā, Migāra’s mother, and on arrival said to her, “Lady, there aren’t any monks in the monastery. It’s an empty monastery.”
Atha kho visākhāya migāramātuyā paṇḍitāya viyattāya medhāviniyā etadahosi – "nissaṃsayaṃ kho ayyā gattāni sītiṃ karitvā kallakāyā cīvarāni gahetvā yathāvihāraṃ paviṭṭhā. Then the thought occurred to Visākhā, Migāra’s mother—wise, competent, and intelligent—“Undoubtedly the masters, having cooled their limbs, their bodies refreshed, having put on their robes, have each entered his own dwelling.
Sāyaṃ bālā maññittha – natthi ārāme bhikkhū, suñño ārāmo"ti, puna dāsiṃ āṇāpesi – "gaccha, je. And this foolish girl thought, ‘There aren’t any monks in the monastery. It’s an empty monastery.’” Again, she commanded the slave girl, “Hey, go
Ārāmaṃ gantvā kālaṃ ārocehi – kālo, bhante, niṭṭhitaṃ bhatta"nti. to the monastery and announce the time: ‘It’s time, lord. The meal is ready.’”