Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 8. Cīvarakkhandhako >> 219. Visākhāvatthu
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
219. Visākhāvatthu Далее >>
Закладка

349. Atha kho bhagavā bārāṇasiyaṃ yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho visākhā migāramātā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho visākhā migāramātā, bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā, bhagavantaṃ etadavoca – "adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho visākhā migāramātā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

пали english - Khematto Bhikkhu Комментарии
349.Atha kho bhagavā bārāṇasiyaṃ yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Then the Blessed One, having stayed at Bārāṇasī as long as he liked, set out on a wandering tour toward Sāvatthī,
Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. and traveling by stages, arrived at Sāvatthī.
Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. He stayed there in Sāvatthī, at Jeta’s Grove, Anāthapiṇḍika’s monastery.
Atha kho visākhā migāramātā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Then Visākhā, Migāra’s mother, went to the Blessed One and, on arrival, having bowed down to the Blessed One, sat to one side.
Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. As she was sitting there, the Blessed One instructed, urged, roused, & encouraged her with a Dhamma talk.
Atha kho visākhā migāramātā, bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā, bhagavantaṃ etadavoca – "adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. Then Visākhā, Migāra’s mother, having been instructed, urged, roused, & encouraged by the Blessed One with a Dhamma talk, said to him, “Lord, may the Blessed One acquiesce to my meal tomorrow, together with the Saṅgha of monks.”
Adhivāsesi bhagavā tuṇhībhāvena. The Blessed One acquiesced with silence.
Atha kho visākhā migāramātā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Then Visākhā, Migāra’s mother, understanding the Blessed One’s acquiescence, got up from her seat, bowed down to him, circumambulated him, keeping him to her right, and left.