Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 8. Cīvarakkhandhako >> 218. Atirekacīvarakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 218. Atirekacīvarakathā Далее >>
Закладка

[pārā. 461] Tena kho pana samayena āyasmato ānandassa atirekacīvaraṃ uppannaṃ hoti. Āyasmā ca ānando taṃ cīvaraṃ āyasmato sāriputtassa dātukāmo hoti. Āyasmā ca sāriputto sākete viharati. Atha kho āyasmato ānandassa etadahosi – "bhagavatā sikkhāpadaṃ paññattaṃ 'na atirekacīvaraṃ dhāretabba'nti. Idañca me atirekacīvaraṃ uppannaṃ. Ahañcimaṃ cīvaraṃ āyasmato sāriputtassa dātukāmo. Āyasmā ca sāriputto sākete viharati. Kathaṃ nu kho mayā paṭipajjitabba"nti? Bhagavato etamatthaṃ ārocesi. "Kīvaciraṃ panānanda, sāriputto āgacchissatī"ti? "Navamaṃ vā, bhagavā, divasaṃ, dasamaṃ vā"ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, dasāhaparamaṃ atirekacīvaraṃ dhāretu"nti.

пали english - Khematto Bhikkhu Комментарии
[pārā. 461] Tena kho pana samayena āyasmato ānandassa atirekacīvaraṃ uppannaṃ hoti. Now at that time extra robe-cloth accrued to Ven. Ānanda.
Āyasmā ca ānando taṃ cīvaraṃ āyasmato sāriputtassa dātukāmo hoti. He wanted to give it to Ven. Sāriputta.
Āyasmā ca sāriputto sākete viharati. But Ven. Sāriputta was staying at Sāketa.
Atha kho āyasmato ānandassa etadahosi – "bhagavatā sikkhāpadaṃ paññattaṃ 'na atirekacīvaraṃ dhāretabba'nti. The thought occurred to him, “It has been laid down by the Blessed One that, ‘Extra robe-cloth is not to be kept.’
Idañca me atirekacīvaraṃ uppannaṃ. But this extra robe-cloth has accrued to me
Ahañcimaṃ cīvaraṃ āyasmato sāriputtassa dātukāmo. and I want to give it to Ven. Sāriputta.
Āyasmā ca sāriputto sākete viharati. But Ven. Sāriputta is staying at Sāketa.
Kathaṃ nu kho mayā paṭipajjitabba"nti? Now what line of conduct should I follow?”
Bhagavato etamatthaṃ ārocesi. Then Ven. Ānanda reported the matter to the Blessed One.
"Kīvaciraṃ panānanda, sāriputto āgacchissatī"ti? “But, Ānanda, in how long will Sāriputta come here?”
"Navamaṃ vā, bhagavā, divasaṃ, dasamaṃ vā"ti. “On the ninth day or the tenth, O Blessed One”
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, dasāhaparamaṃ atirekacīvaraṃ dhāretu"nti. Then the Blessed One, having given a Dhamma talk with regard to this cause, to this incident, addressed the monks: “Monks, I allow that extra robe-cloth (a spare robe) be kept/worn for ten days at most.”