Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 8. Cīvarakkhandhako >> 218. Atirekacīvarakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
218. Atirekacīvarakathā Далее >>
Закладка

347. [pārā. 461] Tena kho pana samayena chabbaggiyā bhikkhū bhagavatā ticīvaraṃ anuññātanti aññeneva ticīvarena gāmaṃ pavisanti, aññena ticīvarena ārāme acchanti, aññena ticīvarena nahānaṃ otaranti. Ye te bhikkhū appicchā te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū atirekacīvaraṃ dhāressantī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "na, bhikkhave, atirekacīvaraṃ dhāretabbaṃ. Yo dhāreyya, yathādhammo kāretabbo"ti.

пали english - Khematto Bhikkhu Комментарии
347.[pārā. 461] Tena kho pana samayena chabbaggiyā bhikkhū bhagavatā ticīvaraṃ anuññātanti aññeneva ticīvarena gāmaṃ pavisanti, aññena ticīvarena ārāme acchanti, aññena ticīvarena nahānaṃ otaranti. Now at that time, some Group-of-six monks, (thinking,) “The Blessed One allows (sets of) triple-robes,” entered the village wearing one set of triple-robes, stayed in the monastery wearing another set, and went down to bathe in still another.
Ye te bhikkhū appicchā te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū atirekacīvaraṃ dhāressantī"ti. Those monks who were modest … criticized and complained and spread it about: “How can the Group-of-six monks wear extra robe-cloth?”
Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Then the monks reported the matter to the Blessed One.
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "na, bhikkhave, atirekacīvaraṃ dhāretabbaṃ. Then the Blessed One, having given a Dhamma talk with regard to this cause, to this incident, addressed the monks: “Monks, extra robe-cloth is not to be kept.
Yo dhāreyya, yathādhammo kāretabbo"ti. Whoever should keep it should be dealt with according to the rule.”