Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 6. Bhesajjakkhandhako >> 180. Meṇḍakagahapativatthu
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 180. Meṇḍakagahapativatthu Далее >>
Закладка

Assosi kho rājā māgadho seniyo bimbisāro – "amhākaṃ kira vijite bhaddiyanagare meṇḍako gahapati paṭivasati. Tassa evarūpo iddhānubhāvo – sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā bahidvāre nisīdati, antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti. Bhariyāya evarūpo iddhānubhāvo – ekaṃyeva āḷhakathālikaṃ upanisīditvā ekañca sūpabhiñjanakaṃ dāsakammakaraporisaṃ bhattena parivisati, na tāva taṃ khiyyati yāva sā na vuṭṭhāti. Puttassa evarūpo iddhānubhāvo – ekaṃyeva sahassathavikaṃ gahetvā dāsakammakaraporisassa chamāsikaṃ vetanaṃ deti, na tāva taṃ khiyyati yāvassa hatthagatā. Suṇisāya evarūpo iddhānubhāvo – ekaṃyeva catudoṇikaṃ piṭakaṃ upanisīditvā dāsakammakaraporisassa chamāsikaṃ bhattaṃ deti, na tāva taṃ khiyyati yāva sā na vuṭṭhāti. Dāsassa evarūpo iddhānubhāvo – ekena naṅgalena kasantassa satta sītāyo gacchantī"ti. Atha kho rājā māgadho seniyo bimbisāro aññataraṃ sabbatthakaṃ mahāmattaṃ āmantesi – "amhākaṃ kira, bhaṇe, vijite bhaddiyanagare meṇḍako gahapati paṭivasati. Tassa evarūpo iddhānubhāvo – sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā bahidvāre nisīdati, antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti. Bhariyāya - pe - puttassa… suṇisāya… dāsassa evarūpo iddhānubhāvo, ekena naṅgalena kasantassa satta sītāyo gacchantīti. Gaccha, bhaṇe, jānāhi. Yathā mayā sāmaṃ diṭṭho, evaṃ tava diṭṭho bhavissatī"ti.

пали english - Khematto Bhikkhu Комментарии
Assosi kho rājā māgadho seniyo bimbisāro – "amhākaṃ kira vijite bhaddiyanagare meṇḍako gahapati paṭivasati. King Seniya Bimbisāra of Magadha heard that, “They say that in our kingdom, Meṇḍaka the householder is living in the city of Bhaddiya.
Tassa evarūpo iddhānubhāvo – sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā bahidvāre nisīdati, antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti. “He has this kind of supernatural power: Having bathed his head and had the granary swept, he sits outside the door. From the sky, a stream of grain pours down and fills the granary.
Bhariyāya evarūpo iddhānubhāvo – ekaṃyeva āḷhakathālikaṃ upanisīditvā ekañca sūpabhiñjanakaṃ dāsakammakaraporisaṃ bhattena parivisati, na tāva taṃ khiyyati yāva sā na vuṭṭhāti. “His wife has this kind of supernatural power: Having sat down near a single one-āḷhaka bowl and a single curry-pot, she can serve the slaves and workmen with a meal. It doesn’t run out as long as she doesn’t get up.
Puttassa evarūpo iddhānubhāvo – ekaṃyeva sahassathavikaṃ gahetvā dāsakammakaraporisassa chamāsikaṃ vetanaṃ deti, na tāva taṃ khiyyati yāvassa hatthagatā. “His son has this kind of supernatural power: Taking a single bag of a thousand, he gives the slaves and workmen their wages for six months. It doesn’t run out as long as it’s in his hand.
Suṇisāya evarūpo iddhānubhāvo – ekaṃyeva catudoṇikaṃ piṭakaṃ upanisīditvā dāsakammakaraporisassa chamāsikaṃ bhattaṃ deti, na tāva taṃ khiyyati yāva sā na vuṭṭhāti. “His daughter-in-law has this kind of supernatural power: Having sat down near a single four-doṇa basket, she can give ten workmen their food for six months. It doesn’t run out as long as she doesn’t get up.
Dāsassa evarūpo iddhānubhāvo – ekena naṅgalena kasantassa satta sītāyo gacchantī"ti. “His slave has this kind of supernatural power: Plowing with a single plowshare, he cuts seven furrows.”
Atha kho rājā māgadho seniyo bimbisāro aññataraṃ sabbatthakaṃ mahāmattaṃ āmantesi – "amhākaṃ kira, bhaṇe, vijite bhaddiyanagare meṇḍako gahapati paṭivasati. Then King Seniya Bimbisāra of Magadha addressed a certain all-purpose minister, “I say, in our kingdom, they say, Meṇḍaka the householder is living in the city of Bhaddiya.
Tassa evarūpo iddhānubhāvo – sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā bahidvāre nisīdati, antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti. He has this kind of supernatural power: Having bathed his head and had the granary swept, he sits outside the door. From the sky, a stream of grain pours down and fills the granary. …
Bhariyāya - pe - puttassa… suṇisāya… dāsassa evarūpo iddhānubhāvo, ekena naṅgalena kasantassa satta sītāyo gacchantīti. “His slave has this kind of supernatural power: Plowing with a single plowshare, he cuts seven furrows.
Gaccha, bhaṇe, jānāhi. “I say, go and find out (about it):
Yathā mayā sāmaṃ diṭṭho, evaṃ tava diṭṭho bhavissatī"ti. What you have seen will be as if seen by me.”