Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 6. Bhesajjakkhandhako >> 180. Meṇḍakagahapativatthu
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
180. Meṇḍakagahapativatthu Далее >>
Закладка

296. Tena kho pana samayena bhaddiyanagare meṇḍako gahapati paṭivasati. Tassa evarūpo iddhānubhāvo hoti – sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā bahidvāre nisīdati, antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti. Bhariyāya evarūpo iddhānubhāvo hoti – ekaṃyeva āḷhakathālikaṃ upanisīditvā ekañca sūpabhiñjanakaṃ [sūpabhiñjarakaṃ (sī.)] dāsakammakaraporisaṃ bhattena parivisati, na tāva taṃ khiyyati [khīyati (sī. syā.)] yāva sā na vuṭṭhāti. Puttassa evarūpo iddhānubhāvo hoti – ekaṃyeva sahassathavikaṃ gahetvā dāsakammakaraporisassa chamāsikaṃ vetanaṃ deti, na tāva taṃ khiyyati yāvassa hatthagatā. Suṇisāya evarūpo iddhānubhāvo hoti – ekaṃyeva catudoṇikaṃ piṭakaṃ upanisīditvā dāsakammakaraporisassa chamāsikaṃ bhattaṃ deti, na tāva taṃ khiyyati yāva sā na vuṭṭhāti. Dāsassa evarūpo iddhānubhāvo hoti – ekena naṅgalena kasantassa satta sītāyo gacchanti.

пали english - Khematto Bhikkhu Комментарии
296.Tena kho pana samayena bhaddiyanagare meṇḍako gahapati paṭivasati. Now at that time Meṇḍaka the householder lived in the city of Bhaddiya.
Tassa evarūpo iddhānubhāvo hoti – sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā bahidvāre nisīdati, antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti. He had this kind of supernatural power: Having bathed his head and had the granary swept, he would sit outside the door. From the sky, a stream of grain would pour down and fill the granary.
Bhariyāya evarūpo iddhānubhāvo hoti – ekaṃyeva āḷhakathālikaṃ upanisīditvā ekañca sūpabhiñjanakaṃ [sūpabhiñjarakaṃ (sī.)] dāsakammakaraporisaṃ bhattena parivisati, na tāva taṃ khiyyati [khīyati (sī. syā.)] yāva sā na vuṭṭhāti. His wife had this kind of supernatural power: Having sat down near a single one-āḷhaka bowl and a single curry-pot, she could serve the slaves and workmen with a meal. It wouldn’t run out as long as she didn’t get up. āḷhakam:A certain measure of capacity; the stake or post to which an elephant is tied. (Pali-Dictionary Vipassana Research Institute)
Все комментарии (1)
Puttassa evarūpo iddhānubhāvo hoti – ekaṃyeva sahassathavikaṃ gahetvā dāsakammakaraporisassa chamāsikaṃ vetanaṃ deti, na tāva taṃ khiyyati yāvassa hatthagatā. His son had this kind of supernatural power: Taking a single bag of a thousand, he would give the slaves and workmen their wages for six months. It wouldn’t run out as long as it was in his hand.
Suṇisāya evarūpo iddhānubhāvo hoti – ekaṃyeva catudoṇikaṃ piṭakaṃ upanisīditvā dāsakammakaraporisassa chamāsikaṃ bhattaṃ deti, na tāva taṃ khiyyati yāva sā na vuṭṭhāti. His daughter-in-law had this kind of supernatural power: Having sat down near a single four-doṇa1 basket, she could give ten workmen their food for six months. It wouldn’t run out as long as she didn’t get up. Comm. KT: 1. 1 doṇa = 4 aḷhaka.
Все комментарии (1)
Dāsassa evarūpo iddhānubhāvo hoti – ekena naṅgalena kasantassa satta sītāyo gacchanti. His slave had this kind of supernatural power: Plowing with a single plowshare, he cut seven furrows.