Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 6. Bhesajjakkhandhako >> 166. Paṭiggahitādianujānanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 166. Paṭiggahitādianujānanā Далее >>
Закладка

278. Atha kho bhagavā rājagahe yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato sāriputtassa kāyaḍāhābādho hoti. Atha kho āyasmā mahāmoggallāno yenāyasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca – "pubbe te, āvuso sāriputta, kāyaḍāhābādho kena phāsu hotī"ti? "Bhisehi ca me, āvuso, muḷālikāhi cā"ti. Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva jetavane antarahito mandākiniyā pokkharaṇiyā tīre pāturahosi. Addasā kho aññataro nāgo āyasmantaṃ mahāmoggallānaṃ dūratova āgacchantaṃ, disvāna āyasmantaṃ mahāmoggallānaṃ etadavoca – "etu kho, bhante, ayyo mahāmoggallāno. Svāgataṃ, bhante, ayyassa mahāmoggallānassa. Kena, bhante, ayyassa attho; kiṃ dammī"ti? "Bhisehi ca me, āvuso, attho, muḷālikāhi cā"ti. Atha kho so nāgo aññataraṃ nāgaṃ āṇāpesi – "tena hi, bhaṇe, ayyassa bhise ca muḷālikāyo ca yāvadatthaṃ dehī"ti. Atha kho so nāgo mandākiniṃ pokkharaṇiṃ ogāhetvā, soṇḍāya bhisañca muḷālikañca abbāhitvā, suvikkhālitaṃ vikkhāletvā, bhaṇḍikaṃ bandhitvā yenāyasmā mahāmoggallāno tenupasaṅkami. Atha kho āyasmā mahāmoggallāno – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – mandākiniyā pokkharaṇiyā tīre antarahito jetavane pāturahosi. Sopi kho nāgo mandākiniyā pokkharaṇiyā tīre antarahito jetavane pāturahosi. Atha kho so nāgo āyasmato mahāmoggallānassa bhise ca muḷālikāyo ca paṭiggahāpetvā jetavane antarahito mandākiniyā pokkharaṇiyā tīre pāturahosi. Atha kho āyasmā mahāmoggallāno āyasmato sāriputtassa bhise ca muḷālikāyo ca upanāmesi. Atha kho āyasmato sāriputtassa bhise ca muḷālikāyo ca bhuttassa kāyaḍāhābādho paṭippassambhi. Bahū bhisā ca muḷālikāyo ca avasiṭṭhā honti. Tena kho pana samayena bhikkhū dubbhikkhe appamattakepi pavārenti, paṭisaṅkhāpi paṭikkhipanti, sabbo ca saṅgho pavārito hoti. Bhikkhū kukkuccāyantā na paṭiggaṇhanti. Paṭiggaṇhatha, bhikkhave, paribhuñjatha. Anujānāmi, bhikkhave, vanaṭṭhaṃ pokkharaṭṭhaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitunti.

пали english - Khematto Bhikkhu Комментарии
278.Atha kho bhagavā rājagahe yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Then the Blessed One, having stayed at Rājagaha as long as he liked, set out on a wandering tour toward Sāvatthī,
Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. and traveling by stages, arrived at Sāvatthī.
Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. There he stayed at Jeta’s Grove, Anāthapiṇḍika’s Monastery.
Tena kho pana samayena āyasmato sāriputtassa kāyaḍāhābādho hoti. Now at that time Ven. Sāriputta had a body-inflammation illness.
Atha kho āyasmā mahāmoggallāno yenāyasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca – "pubbe te, āvuso sāriputta, kāyaḍāhābādho kena phāsu hotī"ti? Then Ven. Mahā Moggallāna went to Ven. Sāriputta and, on arrival, said to him, “Friend, when you had a body-inflammation illness before, what made you feel at ease?”
"Bhisehi ca me, āvuso, muḷālikāhi cā"ti. “Lotus roots and stalks (work) for me, friend.”
Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva jetavane antarahito mandākiniyā pokkharaṇiyā tīre pāturahosi. So Ven. Mahā Moggallāna—just as a strong man might extend his flexed arm or flex his extended arm—disappeared from Jeta’s Grove and reappeared on the banks of the Lake Mandākinī.
Addasā kho aññataro nāgo āyasmantaṃ mahāmoggallānaṃ dūratova āgacchantaṃ, disvāna āyasmantaṃ mahāmoggallānaṃ etadavoca – "etu kho, bhante, ayyo mahāmoggallāno. A certain elephant saw him coming in the distance and, on seeing him, said to him, “Venerable sir, may the Master Mahā Moggallāna come.
Svāgataṃ, bhante, ayyassa mahāmoggallānassa. Venerable sir, welcome to Master Mahā Moggallāna.
Kena, bhante, ayyassa attho; kiṃ dammī"ti? What, venerable sir, does the master need? What shall I give?”
"Bhisehi ca me, āvuso, attho, muḷālikāhi cā"ti. “Friend, I need lotus roots and stalks.”
Atha kho so nāgo aññataraṃ nāgaṃ āṇāpesi – "tena hi, bhaṇe, ayyassa bhise ca muḷālikāyo ca yāvadatthaṃ dehī"ti. So the elephant commanded a certain elephant, “I say, then, give the master as much lotus root and stalk as he needs.”
Atha kho so nāgo mandākiniṃ pokkharaṇiṃ ogāhetvā, soṇḍāya bhisañca muḷālikañca abbāhitvā, suvikkhālitaṃ vikkhāletvā, bhaṇḍikaṃ bandhitvā yenāyasmā mahāmoggallāno tenupasaṅkami. Then the elephant, plunging into Lake Mandākinī, having pulled up some lotus roots and stalk with his trunk and washed them well, binding them in a bundle, went to Ven. Mahā Moggallāna.
Atha kho āyasmā mahāmoggallāno – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – mandākiniyā pokkharaṇiyā tīre antarahito jetavane pāturahosi. Then Ven. Mahā Moggallāna—just as a strong man might extend his flexed arm or flex his extended arm—disappeared from the banks of Lake Mandākinī and reappeared in Jeta’s Grove.
Sopi kho nāgo mandākiniyā pokkharaṇiyā tīre antarahito jetavane pāturahosi. The elephant also disappeared from the banks of Lake Mandākinī and reappeared in Jeta’s Grove.
Atha kho so nāgo āyasmato mahāmoggallānassa bhise ca muḷālikāyo ca paṭiggahāpetvā jetavane antarahito mandākiniyā pokkharaṇiyā tīre pāturahosi. Then the elephant, having gotten them to offer the lotus roots and stalks to Ven. Mahā Moggallāna, disappeared from Jeta’s Grove and reappeared on the banks of the Lake Mandākinī.
Atha kho āyasmā mahāmoggallāno āyasmato sāriputtassa bhise ca muḷālikāyo ca upanāmesi. Then Ven. Mahā Moggallāna presented the lotus roots and stalks to Ven. Sāriputta.
Atha kho āyasmato sāriputtassa bhise ca muḷālikāyo ca bhuttassa kāyaḍāhābādho paṭippassambhi. And when he had consumed the lotus roots and stalks, his body-inflammation illness subsided.
Bahū bhisā ca muḷālikāyo ca avasiṭṭhā honti. There was a large amount of left-over lotus root and stalk.
Tena kho pana samayena bhikkhū dubbhikkhe appamattakepi pavārenti, paṭisaṅkhāpi paṭikkhipanti, sabbo ca saṅgho pavārito hoti. Now at that time, because of the famine, the monks, having refused (further food) after just a little, and on consideration, rejected (the offer). The entire Saṅgha had refused (further food).
Bhikkhū kukkuccāyantā na paṭiggaṇhanti. Anxious, the monks didn’t accept (the lotus roots and stalks).
Paṭiggaṇhatha, bhikkhave, paribhuñjatha. “Accept it, monks, and consume it.
Anujānāmi, bhikkhave, vanaṭṭhaṃ pokkharaṭṭhaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitunti. “Monks, I allow that, having eaten and refused (further food), one may consume what has not been made left over if it grows in the woods, if it grows in a lotus pond.”