Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 6. Bhesajjakkhandhako >> 166. Paṭiggahitādianujānanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
166. Paṭiggahitādianujānanā Далее >>
Закладка

277. [pāci. 295] Tena kho pana samayena āyasmato upanandassa sakyaputtassa upaṭṭhākakulaṃ saṅghassatthāya khādanīyaṃ pāhesi – ayyassa upanandassa dassetvā saṅghassa dātabbanti. Tena kho pana samayena āyasmā upanando sakyaputto gāmaṃ piṇḍāya paviṭṭho hoti. Atha kho te manussā ārāmaṃ gantvā bhikkhū pucchiṃsu – "kahaṃ, bhante, ayyo upanando"ti? "Esāvuso, āyasmā upanando sakyaputto gāmaṃ piṇḍāya paviṭṭho"ti. "Idaṃ, bhante, khādanīyaṃ ayyassa upanandassa dassetvā saṅghassa dātabba"nti. Bhagavato etamatthaṃ ārocesuṃ. Tena hi, bhikkhave, paṭiggahetvā nikkhipatha yāva upanando āgacchatīti. Atha kho āyasmā upanando sakyaputto purebhattaṃ kulāni payirupāsitvā divā āgacchati. Tena kho pana samayena bhikkhū dubbhikkhe appamattakepi pavārenti, paṭisaṅkhāpi paṭikkhipanti, sabbo ca saṅgho pavārito hoti, bhikkhū kukkuccāyantā na paṭiggaṇhanti. Paṭiggaṇhatha, bhikkhave, paribhuñjatha. Anujānāmi, bhikkhave, purebhattaṃ paṭiggahitaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitunti.

пали english - Khematto Bhikkhu Комментарии
277.[pāci. 295] Tena kho pana samayena āyasmato upanandassa sakyaputtassa upaṭṭhākakulaṃ saṅghassatthāya khādanīyaṃ pāhesi – ayyassa upanandassa dassetvā saṅghassa dātabbanti. Now on that occasion a family, supporters of Ven. Upananda the Sakyan-son, sent some non-staple foods for the sake of the Saṅgha, (thinking,) “Having shown it to Master Upananda, it should be given to the Saṅgha.” Comm. KT: 1. This incident is also reported in the origin story to Pc 46
Все комментарии (1)
Tena kho pana samayena āyasmā upanando sakyaputto gāmaṃ piṇḍāya paviṭṭho hoti. And at that time Ven. Upananda the Sakyan-son had entered the village for alms.
Atha kho te manussā ārāmaṃ gantvā bhikkhū pucchiṃsu – "kahaṃ, bhante, ayyo upanando"ti? Then the people, going to the monastery, asked the monks, “Venerable sirs, where is Master Upananda?”
"Esāvuso, āyasmā upanando sakyaputto gāmaṃ piṇḍāya paviṭṭho"ti. “Friends, Ven. Upananda the Sakyan-son has entered the village for alms.”
"Idaṃ, bhante, khādanīyaṃ ayyassa upanandassa dassetvā saṅghassa dātabba"nti. “Having been shown to Master Upananda, this non-staple food should be given to the Saṅgha.”
Bhagavato etamatthaṃ ārocesuṃ. They reported the matter to the Blessed One.
Tena hi, bhikkhave, paṭiggahetvā nikkhipatha yāva upanando āgacchatīti. “In this case, monks, having accepted it, set it aside until Upananda comes back.”
Atha kho āyasmā upanando sakyaputto purebhattaṃ kulāni payirupāsitvā divā āgacchati. Then Ven. Upananda the Sakyan-son, having visited families before the meal, came back during the day1. Comm. KT: 1. Apparently divā here means late in the morning, otherwise the monks wouldn’t be able to receive the food anyway.
Все комментарии (1)
Tena kho pana samayena bhikkhū dubbhikkhe appamattakepi pavārenti, paṭisaṅkhāpi paṭikkhipanti, sabbo ca saṅgho pavārito hoti, bhikkhū kukkuccāyantā na paṭiggaṇhanti. Now at that time, because of the famine, the monks, having refused (further food) after just a little, and on consideration, rejected (the offer). The entire Saṅgha had refused (further food). Anxious, the monks didn’t accept the food.
Paṭiggaṇhatha, bhikkhave, paribhuñjatha. “Accept it, monks, and consume it.
Anujānāmi, bhikkhave, purebhattaṃ paṭiggahitaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitunti. “Monks, I allow that, having eaten and refused (further food), one may consume what has not been made left over if it was formally accepted before the meal.”