Закладка |
Idha pana, bhikkhave, sambahulā sandiṭṭhā sambhattā bhikkhū aññatarasmiṃ āvāse vassaṃ upagacchanti. Tesaṃ sāmantā aññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā vassaṃ upagacchanti – mayaṃ tesaṃ bhikkhūnaṃ vassaṃvuṭṭhānaṃ pavāraṇāya pavāraṇaṃ ṭhapessāmāti. Anujānāmi, bhikkhave, tehi bhikkhūhi dve tayo uposathe cātuddasike kātuṃ – kathaṃ mayaṃ tehi bhikkhūhi paṭhamataraṃ pavāreyyāmāti. Te ce, bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā taṃ āvāsaṃ āgacchanti, tehi, bhikkhave, āvāsikehi bhikkhūhi lahuṃ lahuṃ sannipatitvā pavāretabbaṃ, pavāretvā vattabbā – "pavāritā kho mayaṃ, āvuso; yathāyasmantā maññanti tathā karontū"ti. Te ce, bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā asaṃvihitā taṃ āvāsaṃ āgacchanti, tehi, bhikkhave, āvāsikehi bhikkhūhi āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ, pānīyena paripucchitabbā; tesaṃ vikkhitvā [vikkhipāpetvā (paṭivisodhakānaṃ mati), ācikkhitvā (ka.)] nissīmaṃ gantvā pavāretabbaṃ, pavāretvā vattabbā – "pavāritā kho mayaṃ, āvuso; yathāyasmantā maññanti tathā karontū"ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, āvāsikena bhikkhunā byattena paṭibalena āvāsikā bhikkhū ñāpetabbā –
|
пали |
english - Khematto Bhikkhu |
Комментарии |
Idha pana, bhikkhave, sambahulā sandiṭṭhā sambhattā bhikkhū aññatarasmiṃ āvāse vassaṃ upagacchanti.
|
“Monks, there is the case where several monks, close friends, enter the Rains at a certain monastery.
|
|
Tesaṃ sāmantā aññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā vassaṃ upagacchanti – mayaṃ tesaṃ bhikkhūnaṃ vassaṃvuṭṭhānaṃ pavāraṇāya pavāraṇaṃ ṭhapessāmāti.
|
“Near to them, other monks—makers of quarrels, strife, disputes, dissension, and issues in the Saṅgha—enter the Rains, (thinking,) “When those monks have completed the Rains, at their Invitation, we will cancel their invitations.”
|
|
Anujānāmi, bhikkhave, tehi bhikkhūhi dve tayo uposathe cātuddasike kātuṃ – kathaṃ mayaṃ tehi bhikkhūhi paṭhamataraṃ pavāreyyāmāti.
|
“Monks, I allow that those monks perform two or three Uposathas on the fourteenth, (thinking,) ‘How could we invite before those (other) monks?’
|
|
Te ce, bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā taṃ āvāsaṃ āgacchanti, tehi, bhikkhave, āvāsikehi bhikkhūhi lahuṃ lahuṃ sannipatitvā pavāretabbaṃ, pavāretvā vattabbā – "pavāritā kho mayaṃ, āvuso; yathāyasmantā maññanti tathā karontū"ti.
|
“If those monks—makers of quarrels, strife, disputes, dissension, and issues in the Saṅgha—come to the residence, the resident monks should quickly gather and invite. Having invited, they should say, ‘Friends, we have invited. May the venerable ones do what they think (is appropriate).’
|
|
Te ce, bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā asaṃvihitā taṃ āvāsaṃ āgacchanti, tehi, bhikkhave, āvāsikehi bhikkhūhi āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ, pānīyena paripucchitabbā; tesaṃ vikkhitvā [vikkhipāpetvā (paṭivisodhakānaṃ mati), ācikkhitvā (ka.)] nissīmaṃ gantvā pavāretabbaṃ, pavāretvā vattabbā – "pavāritā kho mayaṃ, āvuso; yathāyasmantā maññanti tathā karontū"ti.
|
“If those monks—makers of quarrels, strife, disputes, dissension, and issues in the Saṅgha—come to the residence unannounced, the resident monks should lay out seats, put out washing water for the feet, a foot stand, and a pebble foot wiper. They should go out to meet them, receive their bowls and robes, and ask them if they want drinking water. Having diverted their attention, they should go outside the territory and invite. “Having invited, they should say, ‘Friends, we have invited. May the venerable ones do what they think (is appropriate).’
|
Comm. KT: “Having diverted their attention”: This means tricking them in this way: “You’re tired. Rest for a moment.”
Все комментарии (1)
|
Evañcetaṃ labhetha, iccetaṃ kusalaṃ.
|
“If that works, well and good.
|
|
No ce labhetha, āvāsikena bhikkhunā byattena paṭibalena āvāsikā bhikkhū ñāpetabbā –
|
If not, an experienced and competent resident monk should inform the (other) resident monks,
|
|