Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 4. Pavāraṇākkhandhako >> 144. Bhaṇḍanakārakavatthu
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 144. Bhaṇḍanakārakavatthu Далее >>
Закладка

"Suṇantu me, āyasmanto [āyasmantā (ka.)], āvāsikā. Yadāyasmantānaṃ pattakallaṃ, idāni uposathaṃ kareyyāma, pātimokkhaṃ uddiseyyāma, āgame kāḷe pavāreyyāmā"ti. Te ce, bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te bhikkhū evaṃ vadeyyuṃ – "sādhāvuso, idāneva no pavārethā"ti, te evamassu vacanīyā – "anissarā kho tumhe, āvuso, amhākaṃ pavāraṇāya; na tāva mayaṃ pavāreyyāmā"ti. Te ce, bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā taṃ kāḷaṃ anuvaseyyuṃ, āvāsikena, bhikkhave, bhikkhunā byattena paṭibalena āvāsikā bhikkhū ñāpetabbā –

пали english - Khematto Bhikkhu Комментарии
"Suṇantu me, āyasmanto [āyasmantā (ka.)], āvāsikā. “‘May the resident venerable ones listen to me.
Yadāyasmantānaṃ pattakallaṃ, idāni uposathaṃ kareyyāma, pātimokkhaṃ uddiseyyāma, āgame kāḷe pavāreyyāmā"ti. If the venerable ones are ready, we will perform the Uposatha; recite the Pāṭimokkha. On the coming dark [new] (moon) we will invite.’
Te ce, bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te bhikkhū evaṃ vadeyyuṃ – "sādhāvuso, idāneva no pavārethā"ti, te evamassu vacanīyā – "anissarā kho tumhe, āvuso, amhākaṃ pavāraṇāya; na tāva mayaṃ pavāreyyāmā"ti. “If those monks—makers of quarrels, strife, disputes, dissension, and issues in the Saṅgha—say to the monks, ‘It would be good, friends, if you were to invite right now, with us,’ “then they should be told, ‘Friends, you’re not in charge of our Invitation. We’re not going to invite yet.’
Te ce, bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā taṃ kāḷaṃ anuvaseyyuṃ, āvāsikena, bhikkhave, bhikkhunā byattena paṭibalena āvāsikā bhikkhū ñāpetabbā – “If those monks—makers of quarrels, strife, disputes, dissension, and issues in the Saṅgha—stay1 until the coming dark [new] moon, an experienced and competent resident monk should inform the (other) resident monks, Comm. KT: 1. Apparently this means that they delay their Invitation as well and stay in the area, at their own monastery, not that they stay with the ...
Все комментарии (1)