Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 4. Pavāraṇākkhandhako >> 144. Bhaṇḍanakārakavatthu
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
144. Bhaṇḍanakārakavatthu Далее >>
Закладка

240. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū kosalesu janapade aññatarasmiṃ āvāse vassaṃ upagacchiṃsu. Tesaṃ sāmantā aññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā vassaṃ upagacchiṃsu – mayaṃ tesaṃ bhikkhūnaṃ vassaṃvuṭṭhānaṃ pavāraṇāya pavāraṇaṃ ṭhapessāmāti. Assosuṃ kho te bhikkhū – "amhākaṃ kira sāmantā aññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā vassaṃ upagatā – mayaṃ tesaṃ bhikkhūnaṃ vassaṃvuṭṭhānaṃ pavāraṇāya pavāraṇaṃ ṭhapessāmā"ti. Kathaṃ nu kho amhehi paṭipajjitabbanti? Bhagavato etamatthaṃ ārocesuṃ.

пали english - Khematto Bhikkhu Комментарии
240.Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū kosalesu janapade aññatarasmiṃ āvāse vassaṃ upagacchiṃsu. Now on that occasion several monks, close friends, entered the Rains at a certain monastery in the Kosalan countryside.
Tesaṃ sāmantā aññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā vassaṃ upagacchiṃsu – mayaṃ tesaṃ bhikkhūnaṃ vassaṃvuṭṭhānaṃ pavāraṇāya pavāraṇaṃ ṭhapessāmāti. Near to them, other monks—makers of quarrels, strife, disputes, dissension, and issues in the Saṅgha—entered the Rains, (thinking,) “When those monks have completed the Rains, at their Invitation, we will cancel their invitations.”
Assosuṃ kho te bhikkhū – "amhākaṃ kira sāmantā aññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā vassaṃ upagatā – mayaṃ tesaṃ bhikkhūnaṃ vassaṃvuṭṭhānaṃ pavāraṇāya pavāraṇaṃ ṭhapessāmā"ti. The monks heard that, “Those other monks near us, they say—makers of quarrels, strife, disputes, dissension, and issues in the Saṅgha—have entered the Rains (thinking,) ‘When those monks have completed the Rains, at their Invitation, we will cancel their invitations.’
Kathaṃ nu kho amhehi paṭipajjitabbanti? What should we do?”
Bhagavato etamatthaṃ ārocesuṃ. They reported the matter to the Blessed One.