Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 3. Vassūpanāyikakkhandhako >> 110. Pañcannaṃ appahitepi anujānanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 110. Pañcannaṃ appahitepi anujānanā Далее >>
Закладка

Idha pana, bhikkhave, bhikkhuniyā saṅgho kammaṃ kattukāmo hoti – tajjanīyaṃ vā, niyassaṃ vā, pabbājanīyaṃ vā, paṭisāraṇīyaṃ vā, ukkhepanīyaṃ vā. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya – "saṅgho me kammaṃ kattukāmo, āgacchantu ayyā, icchāmi ayyānaṃ āgata"nti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite – "kinti nu kho saṅgho kammaṃ na kareyya, lahukāya vā pariṇāmeyyā"ti. Sattāhaṃ sannivatto kātabbo.

пали english - Khematto Bhikkhu Комментарии
Idha pana, bhikkhave, bhikkhuniyā saṅgho kammaṃ kattukāmo hoti – tajjanīyaṃ vā, niyassaṃ vā, pabbājanīyaṃ vā, paṭisāraṇīyaṃ vā, ukkhepanīyaṃ vā. “Monks, there is the case where the Saṅgha desires to carry out a transaction against a bhikkhunī—censure or demotion or banishment or reconciliation or suspension.
Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya – "saṅgho me kammaṃ kattukāmo, āgacchantu ayyā, icchāmi ayyānaṃ āgata"nti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite – "kinti nu kho saṅgho kammaṃ na kareyya, lahukāya vā pariṇāmeyyā"ti. “If she should send a messenger to the presence of the monks, (saying,) ‘Because the Saṅgha desires to carry out a transaction against me, may the masters come. I want the masters to come,’ “one may go on seven-day business even if not sent for, all the more if sent for, thinking, ‘How then may the Saṅgha not carry out the transaction or change it to something lighter?’
Sattāhaṃ sannivatto kātabbo. The return should be made in seven days.