Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Idha pana, bhikkhave, bhikkhuniyā saṅgho kammaṃ kattukāmo hoti – tajjanīyaṃ vā, niyassaṃ vā, pabbājanīyaṃ vā, paṭisāraṇīyaṃ vā, ukkhepanīyaṃ vā. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya – "saṅgho me kammaṃ kattukāmo, āgacchantu ayyā, icchāmi ayyānaṃ āgata"nti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite – "kinti nu kho saṅgho kammaṃ na kareyya, lahukāya vā pariṇāmeyyā"ti. Sattāhaṃ sannivatto kātabbo. |
пали | english - Khematto Bhikkhu | Комментарии |
Idha pana, bhikkhave, bhikkhuniyā saṅgho kammaṃ kattukāmo hoti – tajjanīyaṃ vā, niyassaṃ vā, pabbājanīyaṃ vā, paṭisāraṇīyaṃ vā, ukkhepanīyaṃ vā. | “Monks, there is the case where the Saṅgha desires to carry out a transaction against a bhikkhunī—censure or demotion or banishment or reconciliation or suspension. | |
Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya – "saṅgho me kammaṃ kattukāmo, āgacchantu ayyā, icchāmi ayyānaṃ āgata"nti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite – "kinti nu kho saṅgho kammaṃ na kareyya, lahukāya vā pariṇāmeyyā"ti. | “If she should send a messenger to the presence of the monks, (saying,) ‘Because the Saṅgha desires to carry out a transaction against me, may the masters come. I want the masters to come,’ “one may go on seven-day business even if not sent for, all the more if sent for, thinking, ‘How then may the Saṅgha not carry out the transaction or change it to something lighter?’ | |
Sattāhaṃ sannivatto kātabbo. | The return should be made in seven days. |