Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 3. Vassūpanāyikakkhandhako >> 110. Pañcannaṃ appahitepi anujānanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 110. Pañcannaṃ appahitepi anujānanā Далее >>
Закладка

Kataṃ vā panassā hoti saṅghena kammaṃ – tajjanīyaṃ vā, niyassaṃ vā, pabbājanīyaṃ vā, paṭisāraṇīyaṃ vā, ukkhepanīyaṃ vā. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya – "saṅgho me kammaṃ akāsi, āgacchantu ayyā, icchāmi ayyānaṃ āgata"nti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite – "kinti nu kho sammā vatteyya, lomaṃ pāteyya, netthāraṃ vatteyya, saṅgho taṃ kammaṃ paṭippassambheyyā"ti. Sattāhaṃ sannivatto kātabbo.

пали english - Khematto Bhikkhu Комментарии
Kataṃ vā panassā hoti saṅghena kammaṃ – tajjanīyaṃ vā, niyassaṃ vā, pabbājanīyaṃ vā, paṭisāraṇīyaṃ vā, ukkhepanīyaṃ vā. “Or a Saṅgha has carried out a transaction against her—censure or demotion or banishment or reconciliation or suspension.
Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya – "saṅgho me kammaṃ akāsi, āgacchantu ayyā, icchāmi ayyānaṃ āgata"nti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite – "kinti nu kho sammā vatteyya, lomaṃ pāteyya, netthāraṃ vatteyya, saṅgho taṃ kammaṃ paṭippassambheyyā"ti. “If she should send a messenger to the presence of the monks, (saying,) ‘Because the Saṅgha has carried out a transaction against me, may the masters come. I want the masters to come,’ “one may go on seven-day business even if not sent for, all the more if sent for, thinking, ‘How then may she conduct herself properly, lower her hackles, and mend her ways so that the Saṅgha can rescind the transaction?’
Sattāhaṃ sannivatto kātabbo. The return should be made in seven days.”