Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Idha pana, bhikkhave, bhikkhunī abbhānārahā hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya – "ahañhi abbhānārahā, āgacchantu ayyā, icchāmi ayyānaṃ āgata"nti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite – "abbhānaṃ ussukkaṃ karissāmī"ti. Sattāhaṃ sannivatto kātabbo. |
пали | english - Khematto Bhikkhu | Комментарии |
Idha pana, bhikkhave, bhikkhunī abbhānārahā hoti. | “Monks, there is the case where a bhikkhunī deserves rehabilitation. | |
Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya – "ahañhi abbhānārahā, āgacchantu ayyā, icchāmi ayyānaṃ āgata"nti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite – "abbhānaṃ ussukkaṃ karissāmī"ti. | “If she should send a messenger to the presence of the monks, (saying,) ‘Because I deserve rehabilitation, may the masters come. I want the masters to come,’ “one may go on seven-day business even if not sent for, all the more if sent for, thinking, ‘I will make an effort for her rehabilitation.’ | |
Sattāhaṃ sannivatto kātabbo. | The return should be made in seven days. |