Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 3. Vassūpanāyikakkhandhako >> 110. Pañcannaṃ appahitepi anujānanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 110. Pañcannaṃ appahitepi anujānanā Далее >>
Закладка

Idha pana, bhikkhave, bhikkhunī abbhānārahā hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya – "ahañhi abbhānārahā, āgacchantu ayyā, icchāmi ayyānaṃ āgata"nti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite – "abbhānaṃ ussukkaṃ karissāmī"ti. Sattāhaṃ sannivatto kātabbo.

пали english - Khematto Bhikkhu Комментарии
Idha pana, bhikkhave, bhikkhunī abbhānārahā hoti. “Monks, there is the case where a bhikkhunī deserves rehabilitation.
Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya – "ahañhi abbhānārahā, āgacchantu ayyā, icchāmi ayyānaṃ āgata"nti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite – "abbhānaṃ ussukkaṃ karissāmī"ti. “If she should send a messenger to the presence of the monks, (saying,) ‘Because I deserve rehabilitation, may the masters come. I want the masters to come,’ “one may go on seven-day business even if not sent for, all the more if sent for, thinking, ‘I will make an effort for her rehabilitation.’
Sattāhaṃ sannivatto kātabbo. The return should be made in seven days.