Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 2. Uposathakkhandhako >> 69. Pātimokkhuddesānujānanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 69. Pātimokkhuddesānujānanā Далее >>
Закладка

135. Pātimokkhanti ādimetaṃ mukhametaṃ pamukhametaṃ kusalānaṃ dhammānaṃ. Tena vuccati pātimokkhanti. Āyasmantoti piyavacanametaṃ garuvacanametaṃ sagāravasappatissādhivacanametaṃ āyasmantoti. Uddisissāmīti ācikkhissāmi desessāmi paññapessāmi paṭṭhapessāmi vivarissāmi vibhajissāmi uttāniṃ karissāmi [uttānī karissāmi (sī. syā.)] pakāsessāmi. Tanti pātimokkhaṃ vuccati. Sabbeva santāti yāvatikā tassā parisāya therā ca navā ca majjhimā ca, ete vuccanti sabbeva santāti. Sādhukaṃ suṇomāti aṭṭhiṃ katvā manasi katvā sabbacetasā [sabbaṃ cetasā (syā. ka.)] samannāharāma. Manasi karomāti ekaggacittā avikkhittacittā avisāhaṭacittā nisāmema. Yassa siyā āpattīti therassa vā navassa vā majjhimassa vā, pañcannaṃ vā āpattikkhandhānaṃ aññatarā āpatti, sattannaṃ vā āpattikkhandhānaṃ aññatarā āpatti. So āvikareyyāti so deseyya, so vivareyya, so uttāniṃ kareyya, so pakāseyya saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā. Asantī nāma āpatti anajjhāpannā vā hoti, āpajjitvā vā vuṭṭhitā. Tuṇhī bhavitabbanti adhivāsetabbaṃ na byāharitabbaṃ. Parisuddhāti vedissāmīti jānissāmi dhāressāmi. Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṃ hotīti yathā ekena eko puṭṭho byākareyya, evameva tassā parisāya jānitabbaṃ maṃ pucchatīti. Evarūpā nāma parisā bhikkhuparisā vuccati. Yāvatatiyaṃ anussāvitaṃ hotīti sakimpi anussāvitaṃ hoti, dutiyampi anussāvitaṃ hoti, tatiyampi anussāvitaṃ hoti. Saramānoti jānamāno sañjānamāno. Santī nāma āpatti ajjhāpannā vā hoti, āpajjitvā vā avuṭṭhitā. Nāvikareyyāti na deseyya, na vivareyya, na uttāniṃ kareyya, na pakāseyya saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā. Sampajānamusāvādassa hotīti. Sampajānamusāvāde kiṃ hoti? Dukkaṭaṃ hoti. Antarāyiko dhammo vutto bhagavatāti. Kissa antarāyiko? Paṭhamassa jhānassa adhigamāya antarāyiko, dutiyassa jhānassa adhigamāya antarāyiko, tatiyassa jhānassa adhigamāya antarāyiko, catutthassa jhānassa adhigamāya antarāyiko, jhānānaṃ vimokkhānaṃ samādhīnaṃ samāpattīnaṃ nekkhammānaṃ nissaraṇānaṃ pavivekānaṃ kusalānaṃ dhammānaṃ adhigamāya antarāyiko. Tasmāti taṅkāraṇā. Saramānenāti jānamānena sañjānamānena. Visuddhāpekkhenāti vuṭṭhātukāmena visujjhitukāmena. Santī nāma āpatti ajjhāpannā vā hoti, āpajjitvā vā avuṭṭhitā. Āvikātabbāti āvikātabbā saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā. Āvikatā hissa phāsu hotīti. Kissa phāsu hoti? Paṭhamassa jhānassa adhigamāya phāsu hoti, dutiyassa jhānassa adhigamāya phāsu hoti, tatiyassa jhānassa adhigamāya phāsu hoti, catutthassa jhānassa adhigamāya phāsu hoti, jhānānaṃ vimokkhānaṃ samādhīnaṃ samāpattīnaṃ nekkhammānaṃ nissaraṇānaṃ pavivekānaṃ kusalānaṃ dhammānaṃ adhigamāya phāsu hotīti.

пали english - Khematto Bhikkhu Комментарии
135.Pātimokkhanti ādimetaṃ mukhametaṃ pamukhametaṃ kusalānaṃ dhammānaṃ. ‘Pāṭimokkha’: It is the beginning, the entrance, and the foremost of skillful qualities,
Tena vuccati pātimokkhanti. therefore it is called ‘Pāṭimokkha’1. Comm. KT: 1. The above explanation of the word ‘Pāṭimokkha’ seems to be an example of word-play, similar to the Buddha’s definition of a being as one ...
Все комментарии (1)
Āyasmantoti piyavacanametaṃ garuvacanametaṃ sagāravasappatissādhivacanametaṃ āyasmantoti. ‘Āyasmant’: It is a term of endearment, a term of respect, a respectful and deferential term: ‘Āyasmant’
Uddisissāmīti ācikkhissāmi desessāmi paññapessāmi paṭṭhapessāmi vivarissāmi vibhajissāmi uttāniṃ karissāmi [uttānī karissāmi (sī. syā.)] pakāsessāmi. ‘I will recite’: I will declare it, teach it, describe it, set it forth, reveal it, explain it, make it plain, and expound it.
Tanti pātimokkhaṃ vuccati. ‘It’: refers to the Pāṭimokkha.
Sabbeva santāti yāvatikā tassā parisāya therā ca navā ca majjhimā ca, ete vuccanti sabbeva santāti. ‘All who are present’: To the extent that there are, in the assembly, elder, new (monks), and (monks of) middling (seniority)—these are called, ‘all who are present’.
Sādhukaṃ suṇomāti aṭṭhiṃ katvā manasi katvā sabbacetasā [sabbaṃ cetasā (syā. ka.)] samannāharāma. ‘May we listen well’: Having paid attention and taken it to heart, may we gather it all in with the mind.
Manasi karomāti ekaggacittā avikkhittacittā avisāhaṭacittā nisāmema. ‘Pay attention’: We attend to it singleminded1, undistracted, with an undisturbed mind. Comm. KT: 1: This shows that ekaggacittā, sometimes translated as ‘one-pointedness of mind’, doesn’t preclude hearing sounds or thinking (as in yoniso...
Все комментарии (1)
Yassa siyā āpattīti therassa vā navassa vā majjhimassa vā, pañcannaṃ vā āpattikkhandhānaṃ aññatarā āpatti, sattannaṃ vā āpattikkhandhānaṃ aññatarā āpatti. ‘If anyone has an offense’: A certain offense in the five classes1 of offense or a certain offense in the seven classes of offense, of an elder, a new (monk), or (a monk of) middling (seniority). Comm. KT: 1. The five classes of offense are the pārājikas, saṅghādisesas, aniyatas, nisaggiya pācittiyas, and pācittiyas. The seven classes include t...
Все комментарии (1)
So āvikareyyāti so deseyya, so vivareyya, so uttāniṃ kareyya, so pakāseyya saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā. ‘Let him reveal it’: Let him show it, reveal it, make it plain, and announce it, either in the midst of the Saṅgha, in the midst of a group, in the presence of a single individual.
Asantī nāma āpatti anajjhāpannā vā hoti, āpajjitvā vā vuṭṭhitā. ‘One without offense1’ means he hasn’t fallen into (an offense) or, having fallen, he has been rehabilitated (from that offense). Comm. KT: 1. Note: the yassa from above (yassa siyā āpatti) seems to be implied here, as a kind of lamp figure, giving ‘one without offense’ rather th...
Все комментарии (1)
Tuṇhī bhavitabbanti adhivāsetabbaṃ na byāharitabbaṃ. ‘Should remain silent’: He should consent, and not speak.
Parisuddhāti vedissāmīti jānissāmi dhāressāmi. ‘I will know that (the venerable ones) are pure’: I will understand and remember.
Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṃ hotīti yathā ekena eko puṭṭho byākareyya, evameva tassā parisāya jānitabbaṃ maṃ pucchatīti. ‘Just as, when questioned individually, one should answer’: Just as, when questioned one-on-one, one would answer, in the same way it should be understood of the assembly that, “It [the Saṅgha] is questioning me.”
Evarūpā nāma parisā bhikkhuparisā vuccati. ‘Such an assembly’: refers to an assembly of monks.
Yāvatatiyaṃ anussāvitaṃ hotīti sakimpi anussāvitaṃ hoti, dutiyampi anussāvitaṃ hoti, tatiyampi anussāvitaṃ hoti. ‘The declaration is made up to the third time’: There is a single declaration, and then there is the second declaration, and then there is the third declaration.
Saramānoti jānamāno sañjānamāno. ‘Remembering’: knowing it, perceiving it.
Santī nāma āpatti ajjhāpannā vā hoti, āpajjitvā vā avuṭṭhitā. ‘An existing (offense)’: He has fallen into an offense, or, having fallen into it, he hasn’t been rehabilitated.
Nāvikareyyāti na deseyya, na vivareyya, na uttāniṃ kareyya, na pakāseyya saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā. ‘Should he not reveal it’: Should he not show it, reveal it, make it plain, or announce it either in the midst of the Saṅgha, in the midst of a group, or in the presence of one individual.
Sampajānamusāvādassa hotīti. ‘He has a deliberate lie’:
Sampajānamusāvāde kiṃ hoti? In the case of a deliberate lie, what is it?
Dukkaṭaṃ hoti. It’s (an offense of) wrong-doing. [BMC: 12]
Antarāyiko dhammo vutto bhagavatāti. ‘The Blessed One has declared a deliberate lie to be an obstruction’:
Kissa antarāyiko? An obstruction to what?
Paṭhamassa jhānassa adhigamāya antarāyiko, dutiyassa jhānassa adhigamāya antarāyiko, tatiyassa jhānassa adhigamāya antarāyiko, catutthassa jhānassa adhigamāya antarāyiko, jhānānaṃ vimokkhānaṃ samādhīnaṃ samāpattīnaṃ nekkhammānaṃ nissaraṇānaṃ pavivekānaṃ kusalānaṃ dhammānaṃ adhigamāya antarāyiko. An obstruction to the attainment of the first jhāna, an obstruction to the attainment of the second jhāna, an obstruction to the attainment of the third jhāna, an obstruction to the attainment of the fourth jhāna, an obstruction to the attainment of the jhānas, liberations, concentrations, attainments, escapes through renunciation, seclusion, and skillful qualities.
Tasmāti taṅkāraṇā. ‘Therefore’: because of that.
Saramānenāti jānamānena sañjānamānena. ‘By one remembering’: by one knowing and perceiving.
Visuddhāpekkhenāti vuṭṭhātukāmena visujjhitukāmena. ‘By one aiming at purity’: By one desiring to be rehabilitated, desiring to be purified.
Santī nāma āpatti ajjhāpannā vā hoti, āpajjitvā vā avuṭṭhitā. ‘An existing offense’: He has fallen into it, or, having fallen into it, he hasn’t been rehabilitated.
Āvikātabbāti āvikātabbā saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā. ‘Should reveal’: should reveal it either in the midst of the Saṅgha, in the midst of a group, or in the presence of one individual.
Āvikatā hissa phāsu hotīti. ‘Having revealed it, he will have peace.’
Kissa phāsu hoti? The peace of what?
Paṭhamassa jhānassa adhigamāya phāsu hoti, dutiyassa jhānassa adhigamāya phāsu hoti, tatiyassa jhānassa adhigamāya phāsu hoti, catutthassa jhānassa adhigamāya phāsu hoti, jhānānaṃ vimokkhānaṃ samādhīnaṃ samāpattīnaṃ nekkhammānaṃ nissaraṇānaṃ pavivekānaṃ kusalānaṃ dhammānaṃ adhigamāya phāsu hotīti. He will have the peace of the attainment of the first jhāna, the peace of the attainment of the second jhāna, the peace of the attainment of the third jhāna, the peace of the attainment of the fourth jhāna, the peace of the attainment of the jhānas, liberations, concentrations, attainments, escapes through renunciation, seclusion, and skillful qualities.