Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 10. Kosambakakkhandhako >> 274. Pācīnavaṃsadāyagamanakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 274. Pācīnavaṃsadāyagamanakathā Далее >>
Закладка

Āyasmāpi kho nandiyo - pe - āyasmāpi kho kimilo bhagavantaṃ etadavoca – "mayhampi kho, bhante, evaṃ hoti – 'lābhā vata me, suladdhaṃ vata me, yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmī'ti. Tassa mayhaṃ, bhante, imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvi ceva raho ca; mettaṃ vacīkammaṃ mettaṃ manokammaṃ paccupaṭṭhitaṃ āvi ceva raho ca. Tassa mayhaṃ, bhante, evaṃ hoti 'yaṃnūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyya'nti. So kho ahaṃ, bhante, sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi. Nānā hi kho no, bhante, kāyā, ekañca pana maññe cittanti. Evaṃ kho mayaṃ, bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmā"ti.

пали english - Khematto Bhikkhu Комментарии
Āyasmāpi kho nandiyo - pe - āyasmāpi kho kimilo bhagavantaṃ etadavoca – "mayhampi kho, bhante, evaṃ hoti – 'lābhā vata me, suladdhaṃ vata me, yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmī'ti. Ven. Nandiya and Ven. Kimbila said to the Blessed One, “Here, Lord, the thought occurs to us also, ‘It’s a gain for me, a great gain, that I am living with companions of this sort in the holy life.’
Tassa mayhaṃ, bhante, imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvi ceva raho ca; mettaṃ vacīkammaṃ mettaṃ manokammaṃ paccupaṭṭhitaṃ āvi ceva raho ca. We are set on bodily acts of good will with regard to these [other two] venerable ones, to their faces & behind their backs. We are set on verbal and mental acts of good will with regard to these [other two] venerable ones, to their faces & behind their backs.
Tassa mayhaṃ, bhante, evaṃ hoti 'yaṃnūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyya'nti. The thought occurs to us, ‘Why don’t I, having put aside my own thoughts, conduct myself in line with the thoughts of these venerable ones.’
So kho ahaṃ, bhante, sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi. And having put aside my own thoughts, I do conduct myself in line with the thoughts of these venerable ones.
Nānā hi kho no, bhante, kāyā, ekañca pana maññe cittanti. Our bodies are separate, Lord, but we are one in mind, as it were.
Evaṃ kho mayaṃ, bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmā"ti. “This, lord, is how we are living harmoniously, cordially, and without dispute, blending like milk and water, looking at one another with eyes of affection.”