| Закладка |
"Kacci pana vo anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathā"ti? "Taggha mayaṃ, bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmā"ti. "Yathā kathaṃ pana tumhe, anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathā"ti? "Idha mayhaṃ, bhante, evaṃ hoti – 'lābhā vata me, suladdhaṃ vata me, yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmī"'ti. Tassa mayhaṃ, bhante, imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvi ceva raho ca; mettaṃ vacīkammaṃ… mettaṃ manokammaṃ paccupaṭṭhitaṃ āvi ceva raho ca. Tassa mayhaṃ, bhante, evaṃ hoti – "'yaṃnūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyya'nti. So kho ahaṃ, bhante, sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi. Nānā hi kho no, bhante, kāyā, ekañca pana maññe citta"nti.
|
| пали |
english - Khematto Bhikkhu |
Комментарии |
|
"Kacci pana vo anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathā"ti?
|
“But, Anuruddha, are you living harmoniously, cordially, and without dispute, blending like milk and water, looking at one another with eyes of affection?”
|
|
|
"Taggha mayaṃ, bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmā"ti.
|
“Indeed, Lord, we are living harmoniously, cordially, and without dispute, blending like milk and water, looking at one another with eyes of affection.”
|
|
|
"Yathā kathaṃ pana tumhe, anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathā"ti?
|
“But, Anuruddha, how are you living harmoniously, cordially, and without dispute, blending like milk and water, looking at one another with eyes of affection?”
|
|
|
"Idha mayhaṃ, bhante, evaṃ hoti – 'lābhā vata me, suladdhaṃ vata me, yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmī"'ti.
|
“Here, Lord, the thought occurs to us, ‘It’s a gain for me, a great gain, that I am living with companions of this sort in the holy life.’
|
|
|
Tassa mayhaṃ, bhante, imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvi ceva raho ca; mettaṃ vacīkammaṃ… mettaṃ manokammaṃ paccupaṭṭhitaṃ āvi ceva raho ca.
|
“We are set on bodily acts of good will with regard to these [other two] venerable ones, to their faces & behind their backs. “We are set on verbal and mental acts of good will with regard to these [other two] venerable ones, to their faces & behind their backs.
|
|
|
Tassa mayhaṃ, bhante, evaṃ hoti – "'yaṃnūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyya'nti.
|
“The thought occurs to us, ‘Why don’t I, having put aside my own thoughts, conduct myself in line with the thoughts of these venerable ones.’
|
|
|
So kho ahaṃ, bhante, sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi.
|
“And having put aside my own thoughts, I do conduct myself in line with the thoughts of these venerable ones.
|
|
|
Nānā hi kho no, bhante, kāyā, ekañca pana maññe citta"nti.
|
“Our bodies are separate, Lord, but we are as if one in mind.”
|
|