Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 10. Kosambakakkhandhako >> 274. Pācīnavaṃsadāyagamanakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
274. Pācīnavaṃsadāyagamanakathā Далее >>
Закладка

466. [ma. ni. 1.325 ādayo passitabbaṃ] Tena kho pana samayena āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo [kimbilo (sī. syā.)] pācīnavaṃsadāye viharanti. Addasā kho dāyapālo bhagavantaṃ dūratova āgacchantaṃ, disvāna bhagavantaṃ etadavoca – "mā, samaṇa, etaṃ dāyaṃ pāvisi. Santettha tayo kulaputtā attakāmarūpā viharanti. Mā tesaṃ aphāsumakāsī"ti. Assosi kho āyasmā anuruddho dāyapālassa bhagavatā saddhiṃ mantayamānassa, sutvāna dāyapālaṃ etadavoca – "māvuso, dāyapāla, bhagavantaṃ vāresi. Satthā no bhagavā anuppatto"ti. Atha kho āyasmā anuruddho yenāyasmā ca nandiyo āyasmā ca kimilo tenupasaṅkami, upasaṅkamitvā āyasmantañca nandiyaṃ āyasmantañca kimilaṃ etadavoca – "abhikkamathāyasmanto abhikkamathāyasmanto, satthā no bhagavā anuppatto"ti. Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo bhagavantaṃ paccuggantvā eko bhagavato pattacīvaraṃ paṭiggahesi, eko āsanaṃ paññapesi, eko pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipi. Nisīdi bhagavā paññatte āsane, nisajja kho bhagavā pāde pakkhālesi. Tepi kho āyasmanto bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnaṃ kho āyasmantaṃ anuruddhaṃ bhagavā etadavoca – "kacci vo, anuruddhā, khamanīyaṃ, kacci yāpanīyaṃ; kacci piṇḍakena na kilamathā"ti? "Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā; na ca mayaṃ, bhante, piṇḍakena kilamāmā"ti.

пали english - Khematto Bhikkhu Комментарии
466.[ma. ni. 1.325 ādayo passitabbaṃ] Tena kho pana samayena āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo [kimbilo (sī. syā.)] pācīnavaṃsadāye viharanti. At that time, Ven. Anuruddha, Ven. Nandiya, and Ven. Kimbila were staying in the Eastern Bamboo Park.
Addasā kho dāyapālo bhagavantaṃ dūratova āgacchantaṃ, disvāna bhagavantaṃ etadavoca – "mā, samaṇa, etaṃ dāyaṃ pāvisi. The park warden saw the Blessed One coming in the distance and on seeing him said to him, “Contemplative, don’t enter the park.
Santettha tayo kulaputtā attakāmarūpā viharanti. There are three young men living there, desiring their own (welfare).
Mā tesaṃ aphāsumakāsī"ti. Don’t make them uncomfortable.”
Assosi kho āyasmā anuruddho dāyapālassa bhagavatā saddhiṃ mantayamānassa, sutvāna dāyapālaṃ etadavoca – "māvuso, dāyapāla, bhagavantaṃ vāresi. Ven. Anuruddha heard the park warden conversing with the Blessed One and, on hearing them, said to the park warden, “Friend park warden, don’t keep out the Blessed One.
Satthā no bhagavā anuppatto"ti. Our Teacher, the Blessed One, has arrived.”
Atha kho āyasmā anuruddho yenāyasmā ca nandiyo āyasmā ca kimilo tenupasaṅkami, upasaṅkamitvā āyasmantañca nandiyaṃ āyasmantañca kimilaṃ etadavoca – "abhikkamathāyasmanto abhikkamathāyasmanto, satthā no bhagavā anuppatto"ti. Then Ven. Anuruddha went to Ven. Nandiya and Ven. Kimbila and, on arrival, said to them, “Come out, venerables! Come out, venerables! Our Teacher, the Blessed One has arrived.”
Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo bhagavantaṃ paccuggantvā eko bhagavato pattacīvaraṃ paṭiggahesi, eko āsanaṃ paññapesi, eko pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipi. Then Ven. Anuruddha, Ven. Nandiya, and Ven. Kimbila went out to greet the Blessed One. One received his robe & bowl. Another laid out a seat. Another set out water for washing his feet, a foot-stool, and a foot-washing block.
Nisīdi bhagavā paññatte āsane, nisajja kho bhagavā pāde pakkhālesi. The Blessed One sat down on the seat laid out and washed his feet.
Tepi kho āyasmanto bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Having bowed down to the Blessed One, they also sat to one side.
Ekamantaṃ nisinnaṃ kho āyasmantaṃ anuruddhaṃ bhagavā etadavoca – "kacci vo, anuruddhā, khamanīyaṃ, kacci yāpanīyaṃ; kacci piṇḍakena na kilamathā"ti? As they were sitting there, the Blessed One said to Ven. Anuruddha, “Is it tolerable for you, Anuruddha1? Are you getting by? Are you tired from going for alms?” Comm. KT: 1. The Buddha uses the plural form Anuruddha’s name as a form of address here, meaning that he is addressing Anuruddha and the others.
Все комментарии (1)
"Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā; na ca mayaṃ, bhante, piṇḍakena kilamāmā"ti. “It’s tolerable, Lord. We’re getting by. And we’re not tired from going for alms.”