Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 10. Kosambakakkhandhako >> 274. Pācīnavaṃsadāyagamanakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 274. Pācīnavaṃsadāyagamanakathā Далее >>
Закладка

"Kacci pana vo, anuruddhā, appamattā ātāpino pahitattā viharathā"ti? "Taggha mayaṃ, bhante, appamattā ātāpino pahitattā viharāmā"ti. "Yathā kathaṃ pana tumhe, anuruddhā, appamattā ātāpino pahitattā viharathā"ti? "Idha, bhante, amhākaṃ yo paṭhamaṃ gāmato piṇḍāya paṭikkamati so āsanaṃ paññapeti, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipati, avakkārapātiṃ dhovitvā upaṭṭhāpeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso, sace ākaṅkhati bhuñjati, no ce ākaṅkhati appaharite vā chaḍḍeti. Appāṇake vā udake opilāpeti. So āsanaṃ uddharati, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmeti, avakkārapātiṃ dhovitvā paṭisāmeti, pānīyaṃ paribhojanīyaṃ paṭisāmeti, bhattaggaṃ sammajjati. Yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ so upaṭṭhāpeti. Sacassa hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpema, na tveva mayaṃ, bhante, tappaccayā vācaṃ bhindāma. Pañcāhikaṃ kho pana mayaṃ, bhante, sabbarattiṃ dhammiyā kathāya sannisīdāma. Evaṃ kho mayaṃ, bhante, appamattā ātāpino pahitattā viharāmā"ti.

пали english - Khematto Bhikkhu Комментарии
"Kacci pana vo, anuruddhā, appamattā ātāpino pahitattā viharathā"ti? “But, Anuruddha, do you remain heedful, ardent, and resolute?”
"Taggha mayaṃ, bhante, appamattā ātāpino pahitattā viharāmā"ti. “Indeed, Lord, we remain heedful, ardent, and resolute.”
"Yathā kathaṃ pana tumhe, anuruddhā, appamattā ātāpino pahitattā viharathā"ti? “But, Anuruddha, how do you remain heedful, ardent, and resolute?”
"Idha, bhante, amhākaṃ yo paṭhamaṃ gāmato piṇḍāya paṭikkamati so āsanaṃ paññapeti, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipati, avakkārapātiṃ dhovitvā upaṭṭhāpeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. “Here, Lord, whichever of us returns first from going to the village for alms arranges the seats; sets out water for washing the feet, a foot-stool, and a foot-washing block; washes the refuse bucket and sets it out; and sets out water for drinking and water for using.
Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso, sace ākaṅkhati bhuñjati, no ce ākaṅkhati appaharite vā chaḍḍeti. “Whoever returns afterwards from going to the village for alms eats the left-overs—if there are any and if he wants to—and if not he throws them out in a place where there are no crops,
Appāṇake vā udake opilāpeti. or dumps them into water without living beings in it.
So āsanaṃ uddharati, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmeti, avakkārapātiṃ dhovitvā paṭisāmeti, pānīyaṃ paribhojanīyaṃ paṭisāmeti, bhattaggaṃ sammajjati. “He picks up the seats; puts away the water for washing the feet, foot-stool, and foot-washing block; washes and puts away the refuse bucket; puts away the water for drinking and water for using; and sweeps the meal-hall.
Yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ so upaṭṭhāpeti. “Whoever sees that the drinking-water pitcher, using-water pitcher, or rinsing-water pitcher (in the bathroom) are low or empty refills it.
Sacassa hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpema, na tveva mayaṃ, bhante, tappaccayā vācaṃ bhindāma. “If it occurs to him, ‘It’s too much for me,’ calling another by waving—using hand signals—we refill it. “Thus, Lord, we don’t, for that reason, break out into speech.
Pañcāhikaṃ kho pana mayaṃ, bhante, sabbarattiṃ dhammiyā kathāya sannisīdāma. “And every five days we spend the whole night sitting together discussing the Dhamma.
Evaṃ kho mayaṃ, bhante, appamattā ātāpino pahitattā viharāmā"ti. “That’s how we remain heedful, ardent, and resolute.”