Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 1. Большой раздел >> 6. Pañcavaggiyakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 6. Pañcavaggiyakathā Далее >>
Закладка

Atha kho bhagavato etadahosi – "kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ? Ko imaṃ dhammaṃ khippameva ājānissatī"ti? Atha kho bhagavato etadahosi – "bahukārā kho me pañcavaggiyā bhikkhū, ye maṃ padhānapahitattaṃ upaṭṭhahiṃsu; yaṃnūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyya"nti. Atha kho bhagavato etadahosi – "kahaṃ nu kho etarahi pañcavaggiyā bhikkhū viharantī"ti? Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena pañcavaggiye bhikkhū bārāṇasiyaṃ viharante isipatane migadāye. Atha kho bhagavā uruvelāyaṃ yathābhirantaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkāmi.

пали english - Khematto Bhikkhu Комментарии
Atha kho bhagavato etadahosi – "kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ? Then the thought occurred to the Blessed One, “To whom should I teach the Dhamma first?
Ko imaṃ dhammaṃ khippameva ājānissatī"ti? Who will quickly understand this Dhamma?”
Atha kho bhagavato etadahosi – "bahukārā kho me pañcavaggiyā bhikkhū, ye maṃ padhānapahitattaṃ upaṭṭhahiṃsu; yaṃnūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyya"nti. Then the thought occurred to him, “They were very helpful to me, the group of five monks who attended to me when I was resolute in exertion. What if I were to teach them the Dhamma first?”
Atha kho bhagavato etadahosi – "kahaṃ nu kho etarahi pañcavaggiyā bhikkhū viharantī"ti? Then the thought occurred to the Blessed One, “Where is the group of five monks staying now?”
Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena pañcavaggiye bhikkhū bārāṇasiyaṃ viharante isipatane migadāye. And with the divine eye, purified & surpassing the human, he saw that they were staying near Bārāṇasī at the Deer Park in Isipatana.
Atha kho bhagavā uruvelāyaṃ yathābhirantaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkāmi. Then, having stayed at Uruvelā as long as he liked, the Blessed One set out to wander by stages to Bārāṇasī.