Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 1. Большой раздел >> 6. Pañcavaggiyakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 6. Pañcavaggiyakathā Далее >>
Закладка

11. Addasā kho upako ājīvako bhagavantaṃ antarā ca gayaṃ antarā ca bodhiṃ addhānamaggappaṭipannaṃ, disvāna bhagavantaṃ etadavoca – "vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto. Kaṃsi tvaṃ, āvuso, uddissa pabbajito? Ko vā te satthā? Kassa vā tvaṃ dhammaṃ rocesī"ti? Evaṃ vutte bhagavā upakaṃ ājīvakaṃ gāthāhi ajjhabhāsi –

пали english - Khematto Bhikkhu Комментарии
11.Addasā kho upako ājīvako bhagavantaṃ antarā ca gayaṃ antarā ca bodhiṃ addhānamaggappaṭipannaṃ, disvāna bhagavantaṃ etadavoca – "vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto. Upaka the Ājīvaka saw the Blessed One traveling on the road between Gayā and the (place of) Awakening, and on seeing him said to him, “Clear, my friend, are your faculties. Pure your complexion, and bright.
Kaṃsi tvaṃ, āvuso, uddissa pabbajito? On whose account have you gone forth?
Ko vā te satthā? Who is your teacher?
Kassa vā tvaṃ dhammaṃ rocesī"ti? In whose Dhamma do you delight?”
Evaṃ vutte bhagavā upakaṃ ājīvakaṃ gāthāhi ajjhabhāsi – When this was said, the Blessed One replied to Upaka the Ājīvaka in verses: