Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 1. Большой раздел >> 18. Ācariyavattakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 18. Ācariyavattakathā Далее >>
Закладка

77. Tena kho pana samayena bhikkhū upajjhāyesu pakkantesupi vibbhantesupi kālaṅkatesupi pakkhasaṅkantesupi anācariyakā anovadiyamānā ananusāsiyamānā dunnivatthā duppārutā anākappasampannā piṇḍāya caranti, manussānaṃ bhuñjamānānaṃ uparibhojanepi uttiṭṭhapattaṃ upanāmenti, uparikhādanīyepi – uparisāyanīyepi – uparipānīyepi uttiṭṭhapattaṃ upanāmenti; sāmaṃ sūpampi odanampi viññāpetvā bhuñjanti; bhattaggepi uccāsaddā mahāsaddā viharanti. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma samaṇā sakyaputtiyā dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti; manussānaṃ bhuñjamānānaṃ uparibhojanepi uttiṭṭhapattaṃ upanāmessanti, uparikhādanīyepi – uparisāyanīyepi – uparipānīyepi uttiṭṭhapattaṃ upanāmessanti; sāmaṃ sūpampi odanampi viññāpetvā bhuñjissanti; bhattaggepi uccāsaddā mahāsaddā viharissanti, seyyathāpi brāhmaṇā brāhmaṇabhojane"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ - pe - atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira, bhikkhave - pe - saccaṃ, bhagavāti - pe - vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi –

пали english - Khematto Bhikkhu Комментарии
77.Tena kho pana samayena bhikkhū upajjhāyesu pakkantesupi vibbhantesupi kālaṅkatesupi pakkhasaṅkantesupi anācariyakā anovadiyamānā ananusāsiyamānā dunnivatthā duppārutā anākappasampannā piṇḍāya caranti, manussānaṃ bhuñjamānānaṃ uparibhojanepi uttiṭṭhapattaṃ upanāmenti, uparikhādanīyepi – uparisāyanīyepi – uparipānīyepi uttiṭṭhapattaṃ upanāmenti; sāmaṃ sūpampi odanampi viññāpetvā bhuñjanti; bhattaggepi uccāsaddā mahāsaddā viharanti. Now at that time, when their preceptors had gone away, monks—left, renounced the training, died, or gone over to (another) faction—not having a teacher, not being taught or admonished, went for alms with their lower and upper robes poorly adjusted, not consummate in proper behavior. As people were eating, they would come up and stand with their bowls over staple foods, non-staple foods, delicacies, and drinks. They would eat rice and curries they had asked for themselves, and they kept making a great racket in the meal hall.
Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma samaṇā sakyaputtiyā dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti; manussānaṃ bhuñjamānānaṃ uparibhojanepi uttiṭṭhapattaṃ upanāmessanti, uparikhādanīyepi – uparisāyanīyepi – uparipānīyepi uttiṭṭhapattaṃ upanāmessanti; sāmaṃ sūpampi odanampi viññāpetvā bhuñjissanti; bhattaggepi uccāsaddā mahāsaddā viharissanti, seyyathāpi brāhmaṇā brāhmaṇabhojane"ti. People criticized and complained and spread it about, “How can these Sakyan-son monks go for alms with their lower and upper robes poorly adjusted, not consummate in proper behavior? And, as people are eating, come up and stand with their bowls over staple foods, non-staple foods, delicacies, and drinks? And eat rice and curries they have asked for themselves? And keep making a great racket in the meal hall, just like brahmans at a brahman meal?”
Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ - pe - atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. The monks heard the people criticizing and complaining and spreading it about. Those monks who were modest … criticized and complained and spread it about: “How can these monks go for alms with their lower and upper robes poorly adjusted, not consummate in proper behavior? … And keep (making a great racket in the meal hall)?” Then the monks reported the matter to the Blessed One. …
Saccaṃ kira, bhikkhave - pe - saccaṃ, bhagavāti - pe - vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi – “Monks, is it true, as they say, that monks go for alms with their lower and upper robes poorly adjusted, not consummate in proper behavior? … And keep (making a great racket in the meal hall)?” “It’s true, O Blessed One.” The Buddha, the Blessed One, rebuked them, … Having rebuked him and given a Dhamma talk, he addressed the monks,