Закладка |
76.
Tena kho pana samayena bhikkhū – dasavassamhā dasavassamhāti – bālā abyattā upasampādenti. Dissanti upajjhāyā bālā, saddhivihārikā paṇḍitā. Dissanti upajjhāyā abyattā, saddhivihārikā byattā. Dissanti upajjhāyā appassutā, saddhivihārikā bahussutā. Dissanti upajjhāyā duppaññā, saddhivihārikā paññavanto. Aññataropi aññatitthiyapubbo upajjhāyena sahadhammikaṃ vuccamāno upajjhāyassa vādaṃ āropetvā taṃyeva titthāyatanaṃ saṅkami. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – kathañhi nāma bhikkhū – dasavassamhā dasavassamhāti – bālā abyattā upasampādessanti. Dissanti upajjhāyā bālā saddhivihārikā paṇḍitā, dissanti upajjhāyā abyattā saddhivihārikā byattā, dissanti upajjhāyā appassutā saddhivihārikā bahussutā, dissanti upajjhāyā duppaññā, saddhivihārikā paññavantoti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira, bhikkhave, bhikkhū – dasavassamhā dasavassamhāti – bālā abyattā upasampādenti. Dissanti upajjhāyā bālā, saddhivihārikā paṇḍitā, dissanti upajjhāyā abyattā saddhivihārikā byattā, dissanti upajjhāyā appassutā, saddhivihārikā bahussutā, dissanti upajjhāyā duppaññā, saddhivihārikā paññavanto"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma te, bhikkhave, moghapurisā – dasavassamhā dasavassamhāti – bālā abyattā upasampādessanti. Dissanti upajjhāyā bālā, saddhivihārikā paṇḍitā, dissanti upajjhāyā abyattā saddhivihārikā byattā, dissanti upajjhāyā appassutā, saddhivihārikā bahussutā, dissanti upajjhāyā duppaññā, saddhivihārikā paññavanto. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - vigarahitvā - pe - dhammiṃ kathaṃ katvā bhikkhū āmantesi – "na, bhikkhave, bālena abyattena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, byattena bhikkhunā paṭibalena dasavassena vā atirekadasavassena vā upasampādetu"nti.
|
пали |
english - Khematto Bhikkhu |
Комментарии |
76.Tena kho pana samayena bhikkhū – dasavassamhā dasavassamhāti – bālā abyattā upasampādenti.
|
Now at that time inexperienced, incompetent monks, (thinking,) “I have ten rains. I have ten rains,” gave Acceptance.
|
|
Dissanti upajjhāyā bālā, saddhivihārikā paṇḍitā.
|
There were seen to be foolish preceptors and wise students;
|
|
Dissanti upajjhāyā abyattā, saddhivihārikā byattā.
|
there were seen to be inexperienced preceptors and experienced students;
|
|
Dissanti upajjhāyā appassutā, saddhivihārikā bahussutā.
|
there were seen to be unlearned preceptors and learned students;
|
|
Dissanti upajjhāyā duppaññā, saddhivihārikā paññavanto.
|
there were seen to be preceptors with poor discernment and discerning students.
|
|
Aññataropi aññatitthiyapubbo upajjhāyena sahadhammikaṃ vuccamāno upajjhāyassa vādaṃ āropetvā taṃyeva titthāyatanaṃ saṅkami.
|
A certain (monk) who was previously a member of another religion, being spoken to by his preceptor (regarding a rule), refuted his preceptor and went over to the fold of that very religion.
|
|
Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – kathañhi nāma bhikkhū – dasavassamhā dasavassamhāti – bālā abyattā upasampādessanti.
|
Those monks who were modest … criticized and complained and spread it about: “How can inexperienced, incompetent monks, (thinking,) ‘I have ten rains. I have ten rains,’ give Acceptance?
|
|
Dissanti upajjhāyā bālā saddhivihārikā paṇḍitā, dissanti upajjhāyā abyattā saddhivihārikā byattā, dissanti upajjhāyā appassutā saddhivihārikā bahussutā, dissanti upajjhāyā duppaññā, saddhivihārikā paññavantoti.
|
“There are seen to be foolish preceptors and wise students; there are seen to be inexperienced preceptors and experienced students; there are seen to be unlearned preceptors and learned students; there are seen to be preceptors with poor discernment and discerning students.”
|
|
Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
|
Then the monks reported the matter to the Blessed One.
|
|
"Saccaṃ kira, bhikkhave, bhikkhū – dasavassamhā dasavassamhāti – bālā abyattā upasampādenti.
|
“Monks, is it true, as they say, that inexperienced, incompetent monks, (thinking,) ‘I have ten rains. I have ten rains,’ give Acceptance,
|
|
Dissanti upajjhāyā bālā, saddhivihārikā paṇḍitā, dissanti upajjhāyā abyattā saddhivihārikā byattā, dissanti upajjhāyā appassutā, saddhivihārikā bahussutā, dissanti upajjhāyā duppaññā, saddhivihārikā paññavanto"ti?
|
“(so that) there are seen to be foolish preceptors and wise students; there are seen to be inexperienced preceptors and experienced students; there are seen to be unlearned preceptors and learned students; there are seen to be preceptors with poor discernment and discerning students?”
|
|
"Saccaṃ, bhagavā"ti.
|
“It’s true, O Blessed One.”
|
|
Vigarahi buddho bhagavā - pe - kathañhi nāma te, bhikkhave, moghapurisā – dasavassamhā dasavassamhāti – bālā abyattā upasampādessanti.
|
The Buddha, the Blessed One, rebuked them, “Foolish men, how can you inexperienced, incompetent monks, (thinking,) ‘I have ten rains. I have ten rains,’ give Acceptance?
|
|
Dissanti upajjhāyā bālā, saddhivihārikā paṇḍitā, dissanti upajjhāyā abyattā saddhivihārikā byattā, dissanti upajjhāyā appassutā, saddhivihārikā bahussutā, dissanti upajjhāyā duppaññā, saddhivihārikā paññavanto.
|
“There are seen to be foolish preceptors and wise students; there are seen to be inexperienced preceptors and experienced students; there are seen to be unlearned preceptors and learned students; there are seen to be preceptors with poor discernment and discerning students.”
|
|
Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - vigarahitvā - pe - dhammiṃ kathaṃ katvā bhikkhū āmantesi – "na, bhikkhave, bālena abyattena upasampādetabbo.
|
Having rebuked him and given a Dhamma talk, he addressed the monks, “An inexperienced, incompetent monk shouldn’t give Acceptance.
|
|
Yo upasampādeyya, āpatti dukkaṭassa.
|
Whoever should (so) give Acceptance: an offense of wrong doing.
|
|
Anujānāmi, bhikkhave, byattena bhikkhunā paṭibalena dasavassena vā atirekadasavassena vā upasampādetu"nti.
|
“I allow a monk with ten rains or more who is experienced and competent to give Acceptance.”
|
|