Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 1. Большой раздел >> 18. Ācariyavattakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 18. Ācariyavattakathā Далее >>
Закладка

"Anujānāmi, bhikkhave, ācariyaṃ. Ācariyo, bhikkhave, antevāsikamhi puttacittaṃ upaṭṭhāpessati, antevāsiko ācariyamhi pitucittaṃ upaṭṭhāpessati. Evaṃ te aññamaññaṃ sagāravā sappatissā sabhāgavuttino viharantā imasmiṃ dhammavinaye vuddhiṃ viruḷhiṃ vepullaṃ āpajjissanti. Anujānāmi, bhikkhave, dasavassaṃ nissāya vatthuṃ, dasavassena nissayaṃ dātuṃ. Evañca pana, bhikkhave, ācariyo gahetabbo. Ekaṃsaṃ uttarāsaṅgaṃ karitvā pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – 'ācariyo me, bhante, hohi, āyasmato nissāya vacchāmi; ācariyo me, bhante, hohi, āyasmato nissāya vacchāmi; ācariyo me, bhante, hohi, āyasmato nissāya vacchāmī'ti. 'Sāhūti' vā 'lahūti' vā 'opāyika'nti vā 'patirūpa'nti vā 'pāsādikena sampādehī'ti vā kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, gahito hoti ācariyo; na kāyena viññāpeti, na vācāya viññāpeti, na kāyena vācāya viññāpeti, na gahito hoti ācariyo.

пали english - Khematto Bhikkhu Комментарии
"Anujānāmi, bhikkhave, ācariyaṃ. “I allow a teacher.
Ācariyo, bhikkhave, antevāsikamhi puttacittaṃ upaṭṭhāpessati, antevāsiko ācariyamhi pitucittaṃ upaṭṭhāpessati. “The teacher will foster the attitude he would have toward a son [‘son-mind’] with regard to the pupil. “The pupil will foster the attitude he would have toward a father [‘father-mind’] with regard to the teacher.
Evaṃ te aññamaññaṃ sagāravā sappatissā sabhāgavuttino viharantā imasmiṃ dhammavinaye vuddhiṃ viruḷhiṃ vepullaṃ āpajjissanti. “Thus they—living with mutual respect, deference, and courtesy—will arrive at growth, increase, and maturity in this Dhamma-Vinaya.
Anujānāmi, bhikkhave, dasavassaṃ nissāya vatthuṃ, dasavassena nissayaṃ dātuṃ. “I allow one to live in dependence for ten Rains, and for dependence to be given by one with ten Rains.”
Evañca pana, bhikkhave, ācariyo gahetabbo. “And here is how a teacher is to be taken.
Ekaṃsaṃ uttarāsaṅgaṃ karitvā pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – 'ācariyo me, bhante, hohi, āyasmato nissāya vacchāmi; ācariyo me, bhante, hohi, āyasmato nissāya vacchāmi; ācariyo me, bhante, hohi, āyasmato nissāya vacchāmī'ti. “Arranging the upper robe over one shoulder, bowing down at his feet, sitting in the kneeling position with hands placed palm-to-palm over the heart, one is to say this: “‘Venerable sir, be my teacher. I will live in dependence on the venerable one. Venerable sir, be my teacher. I will live in dependence on the venerable one. Venerable sir, be my teacher. I will live in dependence on the venerable one.’”
'Sāhūti' vā 'lahūti' vā 'opāyika'nti vā 'patirūpa'nti vā 'pāsādikena sampādehī'ti vā kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, gahito hoti ācariyo; na kāyena viññāpeti, na vācāya viññāpeti, na kāyena vācāya viññāpeti, na gahito hoti ācariyo. “If he (the teacher) indicates by gesture, by speech, by gesture and speech, ‘Very well’ or ‘Certainly’ or ‘All right’ or ‘It is proper’ or ‘Attain consummation in an amicable way’ he is taken as teacher. “If he does not indicate (this) by gesture, by speech, or by gesture and speech, he is not taken as teacher.”