Закладка |
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – "saccaṃ kira, bhikkhave, bhikkhū dunnivatthā duppārutā anākappasampannā piṇḍāya caranti, manussānaṃ bhuñjamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmenti, uparikhādanīyepi uttiṭṭhapattaṃ upanāmenti, uparisāyanīyepi uttiṭṭhapattaṃ upanāmenti, uparipānīyepi uttiṭṭhapattaṃ upanāmenti, sāmaṃ sūpampi odanampi viññāpetvā bhuñjanti, bhattaggepi uccāsaddā mahāsaddā viharantī"ti? "Saccaṃ bhagavā"ti. Vigarahi buddho bhagavā – "ananucchavikaṃ, bhikkhave, tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma te, bhikkhave, moghapurisā dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti, manussānaṃ bhuñjamānānaṃ uparibhojanepi uttiṭṭhapattaṃ upanāmessanti, uparikhādanīyepi uttiṭṭhapattaṃ upanāmessanti, uparisāyanīyepi uttiṭṭhapattaṃ upanāmessanti, uparipānīyepi uttiṭṭhapattaṃ upanāmessanti, sāmaṃ sūpampi odanampi viññāpetvā bhuñjissanti, bhattaggepi uccāsaddā mahāsaddā viharissanti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya, pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ, bhikkhave, appasannānañceva appasādāya, pasannānañca ekaccānaṃ aññathattāyā"ti. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubbharatāya dupposatāya mahicchatāya asantuṭṭhitāya [asantuṭṭhiyā (sī.), asantuṭṭhatāya (syā)] saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya suposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa vīriyārambhassa [viriyārambhassa (sī. syā.)] vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi –
|
пали |
english - Khematto Bhikkhu |
Комментарии |
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – "saccaṃ kira, bhikkhave, bhikkhū dunnivatthā duppārutā anākappasampannā piṇḍāya caranti, manussānaṃ bhuñjamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmenti, uparikhādanīyepi uttiṭṭhapattaṃ upanāmenti, uparisāyanīyepi uttiṭṭhapattaṃ upanāmenti, uparipānīyepi uttiṭṭhapattaṃ upanāmenti, sāmaṃ sūpampi odanampi viññāpetvā bhuñjanti, bhattaggepi uccāsaddā mahāsaddā viharantī"ti?
|
Then the Blessed One, with regard to this cause, to this incident, had the monks assembled and asked them: “Monks, is it true, as they say, that monks go for alms with their lower and upper robes poorly adjusted, not consummate in proper behavior? And, as people are eating, come up and stand with their bowls over staple foods, non-staple foods, delicacies, and drinks? And eat rice and curries they have asked for themselves? And keep making a great racket in the meal hall?”
|
|
"Saccaṃ bhagavā"ti.
|
“It’s true, O Blessed One.”
|
|
Vigarahi buddho bhagavā – "ananucchavikaṃ, bhikkhave, tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ.
|
The Buddha, the Blessed One, rebuked them, “Monks, it’s unseemly of these worthless men, unbecoming, unsuitable, and unworthy of a contemplative; improper and not to be done.
|
|
Kathañhi nāma te, bhikkhave, moghapurisā dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti, manussānaṃ bhuñjamānānaṃ uparibhojanepi uttiṭṭhapattaṃ upanāmessanti, uparikhādanīyepi uttiṭṭhapattaṃ upanāmessanti, uparisāyanīyepi uttiṭṭhapattaṃ upanāmessanti, uparipānīyepi uttiṭṭhapattaṃ upanāmessanti, sāmaṃ sūpampi odanampi viññāpetvā bhuñjissanti, bhattaggepi uccāsaddā mahāsaddā viharissanti.
|
“How can these worthless men go for alms with their lower and upper robes poorly adjusted, not consummate in proper behavior? And, as people are eating, come up and stand with their bowls over staple foods, non-staple foods, delicacies, and drinks? And eat rice and curries they have asked for themselves? And keep making a great racket in the meal hall?
|
|
Netaṃ, bhikkhave, appasannānaṃ vā pasādāya, pasannānaṃ vā bhiyyobhāvāya.
|
“Monks, this neither inspires faith in the faithless nor increases the faithful.
|
|
Atha khvetaṃ, bhikkhave, appasannānañceva appasādāya, pasannānañca ekaccānaṃ aññathattāyā"ti.
|
Rather, it inspires lack of faith in the faithless and wavering in some of the faithful.”
|
|
Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubbharatāya dupposatāya mahicchatāya asantuṭṭhitāya [asantuṭṭhiyā (sī.), asantuṭṭhatāya (syā)] saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya suposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa vīriyārambhassa [viriyārambhassa (sī. syā.)] vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi –
|
Then the Blessed One, having in many ways rebuked the monks, having spoken in dispraise of being burdensome, demanding, arrogant, discontented, entangled, and indolent; in various ways having spoken in praise of being unburdensome, undemanding, modest, content, scrupulous, austere, gracious, self-effacing, and energetic; having given a Dhamma talk on what is seemly and becoming for monks, addressed the monks:
|
|