Закладка |
65.
"Anujānāmi, bhikkhave, upajjhāyaṃ. Upajjhāyo, bhikkhave, saddhivihārikamhi puttacittaṃ upaṭṭhapessati, saddhivihāriko upajjhāyamhi pitucittaṃ upaṭṭhapessati. Evaṃ te aññamaññaṃ sagāravā sappatissā sabhāgavuttino viharantā imasmiṃ dhammavinaye vuḍḍhiṃ viruḷhiṃ vepullaṃ āpajjissanti. Evañca pana, bhikkhave, upajjhāyo gahetabbo – ekaṃsaṃ uttarāsaṅgaṃ karitvā pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – 'upajjhāyo me, bhante, hohi; upajjhāyo me, bhante, hohi; upajjhāyo me, bhante, hohī'ti. Sāhūti vā lahūti vā opāyikanti vā patirūpanti vā pāsādikena sampādehīti vā kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya [na vācāya (ka.)] viññāpeti, gahito hoti upajjhāyo; na kāyena viññāpeti, na vācāya viññāpeti, na kāyena vācāya viññāpeti, na gahito hoti upajjhāyo.
|
пали |
english - Khematto Bhikkhu |
Комментарии |
65."Anujānāmi, bhikkhave, upajjhāyaṃ.
|
“Monks, I allow a preceptor.
|
|
Upajjhāyo, bhikkhave, saddhivihārikamhi puttacittaṃ upaṭṭhapessati, saddhivihāriko upajjhāyamhi pitucittaṃ upaṭṭhapessati.
|
“The preceptor will foster the attitude he would have toward a son [‘son-mind’] with regard to the student. “The student will foster the attitude he would have toward a father [‘father-mind’] with regard to the preceptor.
|
|
Evaṃ te aññamaññaṃ sagāravā sappatissā sabhāgavuttino viharantā imasmiṃ dhammavinaye vuḍḍhiṃ viruḷhiṃ vepullaṃ āpajjissanti.
|
“Thus they—living with mutual respect, deference, and courtesy—will arrive at growth, increase, and maturity in this Dhamma-Vinaya.
|
|
Evañca pana, bhikkhave, upajjhāyo gahetabbo – ekaṃsaṃ uttarāsaṅgaṃ karitvā pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – 'upajjhāyo me, bhante, hohi; upajjhāyo me, bhante, hohi; upajjhāyo me, bhante, hohī'ti.
|
“And a preceptor is to be taken like this: “Arranging the upper robe over one shoulder, bowing down at his feet, sitting in the kneeling position with hands placed palm-to-palm over the heart, one is to say this: “‘Venerable sir, be my preceptor. Venerable sir, be my preceptor. Venerable sir, be my preceptor.’
|
|
Sāhūti vā lahūti vā opāyikanti vā patirūpanti vā pāsādikena sampādehīti vā kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya [na vācāya (ka.)] viññāpeti, gahito hoti upajjhāyo; na kāyena viññāpeti, na vācāya viññāpeti, na kāyena vācāya viññāpeti, na gahito hoti upajjhāyo.
|
“If he (the preceptor) indicates by gesture, by speech, or by gesture and speech, ‘Very well’ or ‘Certainly’ or ‘All right’ or ‘It is proper’ or ‘Attain consummation in an amicable way,’ he is taken as preceptor. “If he does not indicate (this) by gesture, by speech, or by gesture and speech, he is not taken as preceptor.”
|
|