Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 1. Большой раздел >> 15. Upajjhāyavattakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 15. Upajjhāyavattakathā Далее >>
Закладка

Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhū dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti; manussānaṃ bhuñjamānānaṃ, uparibhojanepi uttiṭṭhapattaṃ upanāmessanti, uparikhādanīyepi uttiṭṭhapattaṃ upanāmessanti, uparisāyanīyepi uttiṭṭhapattaṃ upanāmessanti, uparipānīyepi uttiṭṭhapattaṃ upanāmessanti; sāmaṃ sūpampi odanampi viññāpetvā bhuñjissanti; bhattaggepi uccāsaddā mahāsaddā viharissantī"ti. Atha kho te bhikkhū - pe - bhagavato etamatthaṃ ārocesuṃ.

пали english - Khematto Bhikkhu Комментарии
Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. The monks heard the people criticizing and complaining and spreading it about.
Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhū dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti; manussānaṃ bhuñjamānānaṃ, uparibhojanepi uttiṭṭhapattaṃ upanāmessanti, uparikhādanīyepi uttiṭṭhapattaṃ upanāmessanti, uparisāyanīyepi uttiṭṭhapattaṃ upanāmessanti, uparipānīyepi uttiṭṭhapattaṃ upanāmessanti; sāmaṃ sūpampi odanampi viññāpetvā bhuñjissanti; bhattaggepi uccāsaddā mahāsaddā viharissantī"ti. Those monks who were modest, content, had a sense of shame and concern, were sincere about the training, criticized and complained and spread it about: “How can these monks go for alms with their lower and upper robes poorly adjusted, not consummate in proper behavior? And, as people are eating, come up and stand with their bowls over staple foods, non-staple foods, delicacies, and drinks? And eat rice and curries they have asked for themselves? And keep making a great racket in the meal hall?”
Atha kho te bhikkhū - pe - bhagavato etamatthaṃ ārocesuṃ. Then the monks reported the matter to the Blessed One.